Chapter 184: Adventures of the child Kṛṣṇa

SS 294-295

vyāsa uvāca:

BRP184.001.1 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ |
BRP184.001.2 prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai || 1 ||
BRP184.002.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram |
BRP184.002.2 vārdhake 'pi samutpannas tanayo 'yaṃ tavādhunā || 2 ||
BRP184.003.1 datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ |
BRP184.003.2 yadartham āgatas tasmān nātra stheyaṃ mahātmanā || 3 ||
BRP184.004.1 yadartham āgataḥ kāryaṃ tan niṣpannaṃ kim āsyate |
BRP184.004.2 bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam || 4 ||
BRP184.005.1 mamāpi bālakas tatra rohiṇīprasavo hi yaḥ |
BRP184.005.2 sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ || 5 ||

vyāsa uvāca:

BRP184.006.1 ity uktāḥ prayayur gopā nandagopapurogamāḥ |
BRP184.006.2 śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ || 6 ||
BRP184.007.1 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī |
BRP184.007.2 suptaṃ kṛṣṇam upādāya rātrau ca pradadau stanam || 7 ||
BRP184.008.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati |
BRP184.008.2 tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate || 8 ||
BRP184.009.1 kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam |
BRP184.009.2 gṛhītvā prāṇasahitaṃ papau krodhasamanvitaḥ || 9 ||
570
BRP184.010.1 sā vimuktamahārāvā vicchinnasnāyubandhanā |
BRP184.010.2 papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā || 10 ||
BRP184.011.1 tannādaśrutisantrāsād vibuddhās te vrajaukasaḥ |
BRP184.011.2 dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām || 11 ||
BRP184.012.1 ādāya kṛṣṇaṃ santrastā yaśodā ca tato dvijāḥ |
BRP184.012.2 gopucchabhrāmaṇādyaiś ca bāladoṣam apākarot || 12 ||
BRP184.013.1 gopurīṣam upādāya nandagopo 'pi mastake |
BRP184.013.2 kṛṣṇasya pradadau rakṣāṃ kurvann idam udairayat || 13 ||

nandagopa uvāca:

BRP184.014.1 rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ |
BRP184.014.2 yasya nābhisamudbhūtāt paṅkajād abhavaj jagat || 14 ||
BRP184.015.1 yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat |
BRP184.015.2 varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ || 15 ||
BRP184.016.1 guhyaṃ sa jaṭharaṃ viṣṇur jaṅghāpādau janārdanaḥ |
BRP184.016.2 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt || 16 ||
BRP184.017.1 trivikramakramākrāntatrailokyasphuradāyudhaḥ |
BRP184.017.2 śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ || 17 ||
BRP184.018.1 mukhabāhū prabāhū ca manaḥ sarvendriyāṇi ca |
BRP184.018.2 rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ || 18 ||
BRP184.019.1 tvāṃ dikṣu pātu vaikuṇṭho vidikṣu madhusūdanaḥ |
BRP184.019.2 hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ || 19 ||

vyāsa uvāca:

BRP184.020.1 evaṃ kṛtasvastyayano nandagopena bālakaḥ |
BRP184.020.2 śāyitaḥ śakaṭasyādho bālaparyaṅkikātale || 20 ||
BRP184.021.1 te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram |
BRP184.021.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ || 21 ||
BRP184.022.1 kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ |
BRP184.022.2 cikṣepa caraṇāv ūrdhvaṃ stanārthī praruroda ca || 22 ||
BRP184.023.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam |
BRP184.023.2 vidhvastabhāṇḍakumbhaṃ tad viparītaṃ papāta vai || 23 ||
BRP184.024.1 tato hāhākṛtaḥ sarvo gopagopījano dvijāḥ |
BRP184.024.2 ājagāma tadā jñātvā bālam uttānaśāyinam || 24 ||
BRP184.025.1 gopāḥ keneti jagaduḥ śakaṭaṃ parivartitam |
BRP184.025.2 tatraiva bālakāḥ procur bālenānena pātitam || 25 ||
BRP184.026.1 rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam |
BRP184.026.2 śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam || 26 ||
BRP184.027.1 tataḥ punar atīvāsan gopā vismitacetasaḥ |
BRP184.027.2 nandagopo 'pi jagrāha bālam atyantavismitaḥ || 27 ||
BRP184.028.1 yaśodā vismayārūḍhā bhagnabhāṇḍakapālakam |
BRP184.028.2 śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ || 28 ||
571
BRP184.029.1 gargaś ca gokule tatra vasudevapracoditaḥ |
BRP184.029.2 pracchanna eva gopānāṃ saṃskāram akarot tayoḥ || 29 ||
BRP184.030.1 jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam |
BRP184.030.2 gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ || 30 ||
BRP184.031.1 alpenaiva hi kālena vijñātau tau mahābalau |
BRP184.031.2 ghṛṣṭajānukarau viprā babhūvatur ubhāv api || 31 ||
BRP184.032.1 karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ |
BRP184.032.2 na nivārayituṃ śaktā yaśodā tau na rohiṇī || 32 ||
BRP184.033.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ |
BRP184.033.2 tadaharjātagovatsapucchākarṣaṇatatparau || 33 ||
BRP184.034.1 yadā yaśodā tau bālāv ekasthānacarāv ubhau |
BRP184.034.2 śaśāka no vārayituṃ krīḍantāv aticañcalau || 34 ||
BRP184.035.1 dāmnā baddhvā tadā madhye nibabandha ulūkhale |
BRP184.035.2 kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā || 35 ||

yaśodovāca:

BRP184.036.1 yadi śakto 'si gaccha tvam aticañcalaceṣṭita || 36 ||

vyāsa uvāca:

BRP184.037.1 ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī |
BRP184.037.2 vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam || 37 ||
BRP184.038.1 yamalārjunayor madhye jagāma kamalekṣaṇaḥ |
BRP184.038.2 karṣatā vṛkṣayor madhye tiryag evam ulūkhalam || 38 ||
BRP184.039.1 bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau |
BRP184.039.2 tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ || 39 ||
BRP184.040.1 ājagāma vrajajano dadṛśe ca mahādrumau |
BRP184.040.2 bhagnaskandhau nipātitau bhagnaśākhau mahītale || 40 ||
BRP184.041.1 dadarśa cālpadantāsyaṃ smitahāsaṃ ca bālakam |
BRP184.041.2 tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare || 41 ||
BRP184.042.1 tataś ca dāmodaratāṃ sa yayau dāmabandhanāt |
BRP184.042.2 gopavṛddhās tataḥ sarve nandagopapurogamāḥ || 42 ||
BRP184.043.1 mantrayām āsur udvignā mahotpātātibhīravaḥ |
BRP184.043.2 sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam || 43 ||
BRP184.044.1 utpātā bahavo hy atra dṛśyante nāśahetavaḥ |
BRP184.044.2 pūtanāyā vināśaś ca śakaṭasya viparyayaḥ || 44 ||
BRP184.045.1 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā |
BRP184.045.2 vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram || 45 ||
572
BRP184.046.1 yāvad bhaumamahotpātadoṣo nābhibhaved vrajam |
BRP184.046.2 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ || 46 ||
BRP184.047.1 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām |
BRP184.047.2 tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā || 47 ||
BRP184.048.1 yūthaśo vatsapālīś ca kālayanto vrajaukasaḥ |
BRP184.048.2 sarvāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā || 48 ||
BRP184.049.1 kākakākīsamākīrṇaṃ vrajasthānam abhūd dvijāḥ |
BRP184.049.2 vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā || 49 ||
BRP184.050.1 śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā |
BRP184.050.2 tatas tatrātirukṣe 'pi dharmakāle dvijottamāḥ || 50 ||
BRP184.051.1 prāvṛṭkāla ivābhūc ca navaśaṣpaṃ samantataḥ |
BRP184.051.2 sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ || 51 ||
BRP184.052.1 śakaṭīvāṭaparyantacandrārdhākārasaṃsthitiḥ |
BRP184.052.2 vatsabālau ca saṃvṛttau rāmadāmodarau tataḥ || 52 ||
BRP184.053.1 tatra sthitau tau ca goṣṭhe ceratur bālalīlayā |
BRP184.053.2 barhipattrakṛtāpīḍau vanyapuṣpāvataṃsakau || 53 ||
BRP184.054.1 gopaveṇukṛtātodyapattravādyakṛtasvanau |
BRP184.054.2 kākapakṣadharau bālau kumārāv iva pāvakau || 54 ||
BRP184.055.1 hasantau ca ramantau ca ceratus tan mahad vanam |
BRP184.055.2 kvacid dhasantāv anyonyaṃ krīḍamānau tathā paraiḥ || 55 ||
BRP184.056.1 gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ |
BRP184.056.2 kālena gacchatā tau tu saptavarṣau babhūvatuḥ || 56 ||
BRP184.057.1 sarvasya jagataḥ pālau vatsapālau mahāvraje |
BRP184.057.2 prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ || 57 ||
BRP184.058.1 babhūva vāridhārābhir aikyaṃ kurvan diśām iva |
BRP184.058.2 prarūḍhanavapuṣpāḍhyā śakragopavṛtā mahī || 58 ||
BRP184.059.1 yathā mārakate vāsīt padmarāgavibhūṣitā |
BRP184.059.2 ūhur unmārgagāmīni nimnagāmbhāṃsi sarvataḥ || 59 ||
BRP184.060.1 manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva |
BRP184.060.2 vikāle ca yathākāmaṃ vrajam etya mahābalau |
BRP184.060.3 gopaiḥ samānaiḥ sahitau cikrīḍāte 'marāv iva || 60 ||