569
BRP183.005.1 tathāpi khalu duṣṭānāṃ teṣām apy adhikaṃ mayā |
BRP183.005.2 apakārāya daityendrā yatanīyaṃ durātmanām || 5 ||
BRP183.006.1 utpannaś cāpi mṛtyur me bhūtabhavyabhavatprabhuḥ |
BRP183.006.2 ity etad bālikā prāha devakīgarbhasambhavā || 6 ||
BRP183.007.1 tasmād bāleṣu paramo yatnaḥ kāryo mahītale |
BRP183.007.2 yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ || 7 ||

vyāsa uvāca:

BRP183.008.1 ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ |
BRP183.008.2 uvāca vasudevaṃ ca devakīm avirodhataḥ || 8 ||

kaṃsa uvāca:

BRP183.009.1 yuvayor ghātitā garbhā vṛthaivaite mayādhunā |
BRP183.009.2 ko 'py anya eva nāśāya bālo mama samudgataḥ || 9 ||
BRP183.010.1 tad alaṃ paritāpena nūnaṃ yad bhāvino hi te |
BRP183.010.2 arbhakā yuvayoḥ ko vā āyuṣo 'nte na hanyate || 10 ||

vyāsa uvāca:

BRP183.011.1 ity āśvāsya vimucyaiva kaṃsas tau paritoṣya ca |
BRP183.011.2 antargṛhaṃ dvijaśreṣṭhāḥ praviveśa punaḥ svakam || 11 ||

Chapter 184: Adventures of the child Kṛṣṇa

SS 294-295

vyāsa uvāca:

BRP184.001.1 vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ |
BRP184.001.2 prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai || 1 ||
BRP184.002.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram |
BRP184.002.2 vārdhake 'pi samutpannas tanayo 'yaṃ tavādhunā || 2 ||
BRP184.003.1 datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ |
BRP184.003.2 yadartham āgatas tasmān nātra stheyaṃ mahātmanā || 3 ||
BRP184.004.1 yadartham āgataḥ kāryaṃ tan niṣpannaṃ kim āsyate |
BRP184.004.2 bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam || 4 ||
BRP184.005.1 mamāpi bālakas tatra rohiṇīprasavo hi yaḥ |
BRP184.005.2 sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ || 5 ||

vyāsa uvāca:

BRP184.006.1 ity uktāḥ prayayur gopā nandagopapurogamāḥ |
BRP184.006.2 śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ || 6 ||
BRP184.007.1 vasatāṃ gokule teṣāṃ pūtanā bālaghātinī |
BRP184.007.2 suptaṃ kṛṣṇam upādāya rātrau ca pradadau stanam || 7 ||
BRP184.008.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati |
BRP184.008.2 tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate || 8 ||
BRP184.009.1 kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam |
BRP184.009.2 gṛhītvā prāṇasahitaṃ papau krodhasamanvitaḥ || 9 ||