571
BRP184.029.1 gargaś ca gokule tatra vasudevapracoditaḥ |
BRP184.029.2 pracchanna eva gopānāṃ saṃskāram akarot tayoḥ || 29 ||
BRP184.030.1 jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam |
BRP184.030.2 gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ || 30 ||
BRP184.031.1 alpenaiva hi kālena vijñātau tau mahābalau |
BRP184.031.2 ghṛṣṭajānukarau viprā babhūvatur ubhāv api || 31 ||
BRP184.032.1 karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ |
BRP184.032.2 na nivārayituṃ śaktā yaśodā tau na rohiṇī || 32 ||
BRP184.033.1 govāṭamadhye krīḍantau vatsavāṭagatau punaḥ |
BRP184.033.2 tadaharjātagovatsapucchākarṣaṇatatparau || 33 ||
BRP184.034.1 yadā yaśodā tau bālāv ekasthānacarāv ubhau |
BRP184.034.2 śaśāka no vārayituṃ krīḍantāv aticañcalau || 34 ||
BRP184.035.1 dāmnā baddhvā tadā madhye nibabandha ulūkhale |
BRP184.035.2 kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā || 35 ||

yaśodovāca:

BRP184.036.1 yadi śakto 'si gaccha tvam aticañcalaceṣṭita || 36 ||

vyāsa uvāca:

BRP184.037.1 ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī |
BRP184.037.2 vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam || 37 ||
BRP184.038.1 yamalārjunayor madhye jagāma kamalekṣaṇaḥ |
BRP184.038.2 karṣatā vṛkṣayor madhye tiryag evam ulūkhalam || 38 ||
BRP184.039.1 bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau |
BRP184.039.2 tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ || 39 ||
BRP184.040.1 ājagāma vrajajano dadṛśe ca mahādrumau |
BRP184.040.2 bhagnaskandhau nipātitau bhagnaśākhau mahītale || 40 ||
BRP184.041.1 dadarśa cālpadantāsyaṃ smitahāsaṃ ca bālakam |
BRP184.041.2 tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare || 41 ||
BRP184.042.1 tataś ca dāmodaratāṃ sa yayau dāmabandhanāt |
BRP184.042.2 gopavṛddhās tataḥ sarve nandagopapurogamāḥ || 42 ||
BRP184.043.1 mantrayām āsur udvignā mahotpātātibhīravaḥ |
BRP184.043.2 sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam || 43 ||
BRP184.044.1 utpātā bahavo hy atra dṛśyante nāśahetavaḥ |
BRP184.044.2 pūtanāyā vināśaś ca śakaṭasya viparyayaḥ || 44 ||
BRP184.045.1 vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā |
BRP184.045.2 vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram || 45 ||