572
BRP184.046.1 yāvad bhaumamahotpātadoṣo nābhibhaved vrajam |
BRP184.046.2 iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ || 46 ||
BRP184.047.1 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām |
BRP184.047.2 tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā || 47 ||
BRP184.048.1 yūthaśo vatsapālīś ca kālayanto vrajaukasaḥ |
BRP184.048.2 sarvāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā || 48 ||
BRP184.049.1 kākakākīsamākīrṇaṃ vrajasthānam abhūd dvijāḥ |
BRP184.049.2 vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā || 49 ||
BRP184.050.1 śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā |
BRP184.050.2 tatas tatrātirukṣe 'pi dharmakāle dvijottamāḥ || 50 ||
BRP184.051.1 prāvṛṭkāla ivābhūc ca navaśaṣpaṃ samantataḥ |
BRP184.051.2 sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ || 51 ||
BRP184.052.1 śakaṭīvāṭaparyantacandrārdhākārasaṃsthitiḥ |
BRP184.052.2 vatsabālau ca saṃvṛttau rāmadāmodarau tataḥ || 52 ||
BRP184.053.1 tatra sthitau tau ca goṣṭhe ceratur bālalīlayā |
BRP184.053.2 barhipattrakṛtāpīḍau vanyapuṣpāvataṃsakau || 53 ||
BRP184.054.1 gopaveṇukṛtātodyapattravādyakṛtasvanau |
BRP184.054.2 kākapakṣadharau bālau kumārāv iva pāvakau || 54 ||
BRP184.055.1 hasantau ca ramantau ca ceratus tan mahad vanam |
BRP184.055.2 kvacid dhasantāv anyonyaṃ krīḍamānau tathā paraiḥ || 55 ||
BRP184.056.1 gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ |
BRP184.056.2 kālena gacchatā tau tu saptavarṣau babhūvatuḥ || 56 ||
BRP184.057.1 sarvasya jagataḥ pālau vatsapālau mahāvraje |
BRP184.057.2 prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ || 57 ||
BRP184.058.1 babhūva vāridhārābhir aikyaṃ kurvan diśām iva |
BRP184.058.2 prarūḍhanavapuṣpāḍhyā śakragopavṛtā mahī || 58 ||
BRP184.059.1 yathā mārakate vāsīt padmarāgavibhūṣitā |
BRP184.059.2 ūhur unmārgagāmīni nimnagāmbhāṃsi sarvataḥ || 59 ||
BRP184.060.1 manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva |
BRP184.060.2 vikāle ca yathākāmaṃ vrajam etya mahābalau |
BRP184.060.3 gopaiḥ samānaiḥ sahitau cikrīḍāte 'marāv iva || 60 ||

Chapter 185: Kālīya-episode

SS 295-296

vyāsa uvāca:

BRP185.001.1 ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau |
BRP185.001.2 vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ || 1 ||
BRP185.002.1 sa jagāmātha kālindīṃ lolakallolaśālinīm |
BRP185.002.2 tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ || 2 ||