580
BRP187.060.1 bubhuje 'nnaṃ bahuvidhaṃ gopavaryāhṛtaṃ dvijāḥ |
BRP187.060.2 kṛṣṇas tenaiva rūpeṇa gopaiḥ saha gireḥ śiraḥ || 60 ||
BRP187.061.1 adhiruhyārcayām āsa dvitīyām ātmanas tanum |
BRP187.061.2 antardhānaṃ gate tasmin gopā labdhvā tato varān |
BRP187.061.3 kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ || 61 ||

Chapter 188: Govardhana-episode; encounter of Indra and Kṛṣṇa

SS 298-299

vyāsa uvāca:

BRP188.001.1 mahe pratihate śakro bhṛśaṃ kopasamanvitaḥ |
BRP188.001.2 saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt || 1 ||

indra uvāca:

BRP188.002.1 bho bho meghā niśamyaitad vadato vacanaṃ mama |
BRP188.002.2 ājñānantaram evāśu kriyatām avicāritam || 2 ||
BRP188.003.1 nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān |
BRP188.003.2 kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat || 3 ||
BRP188.004.1 ājīvo yaḥ paraṃ teṣāṃ gopatvasya ca kāraṇam |
BRP188.004.2 tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama || 4 ||
BRP188.005.1 aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam |
BRP188.005.2 sāhāyyaṃ vaḥ kariṣyāmi vāyūnāṃ saṅgamena ca || 5 ||

vyāsa uvāca:

BRP188.006.1 ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ |
BRP188.006.2 vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvijāḥ || 6 ||
BRP188.007.1 tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca |
BRP188.007.2 ekaṃ dhārāmahāsārapūraṇenābhavad dvijāḥ || 7 ||
BRP188.008.1 gāvas tu tena patatā varṣavātena veginā |
BRP188.008.2 dhutāḥ prāṇāñ jahuḥ sarvās tiryaṅmukhaśirodharāḥ || 8 ||
BRP188.009.1 kroḍena vatsān ākramya tasthur anyā dvijottamāḥ |
BRP188.009.2 gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ || 9 ||
BRP188.010.1 vatsāś ca dīnavadanāḥ pavanākampikandharāḥ |
BRP188.010.2 trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ || 10 ||
BRP188.011.1 tatas tad gokulaṃ sarvaṃ gogopīgopasaṅkulam |
BRP188.011.2 atīvārtaṃ harir dṛṣṭvā trāṇāyācintayat tadā || 11 ||
BRP188.012.1 etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā |
BRP188.012.2 tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā || 12 ||
BRP188.013.1 imam adrim ahaṃ vīryād utpāṭyoruśilātalam |
BRP188.013.2 dhārayiṣyāmi goṣṭhasya pṛthucchattram ivopari || 13 ||

vyāsa uvāca:

BRP188.014.1 iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam |
BRP188.014.2 utpāṭyaikakareṇaiva dhārayām āsa līlayā || 14 ||