581
BRP188.015.1 gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ |
BRP188.015.2 viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam || 15 ||
BRP188.016.1 sunirvāteṣu deśeṣu yathāyogyam ihāsyatām |
BRP188.016.2 praviśya nātra bhetavyaṃ giripātasya nirbhayaiḥ || 16 ||
BRP188.017.1 ity uktās tena te gopā viviśur godhanaiḥ saha |
BRP188.017.2 śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ || 17 ||
BRP188.018.1 kṛṣṇo 'pi taṃ dadhāraivaṃ śailam atyantaniścalam |
BRP188.018.2 vrajaukovāsibhir harṣavismitākṣair nirīkṣitaḥ || 18 ||
BRP188.019.1 gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ |
BRP188.019.2 saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat || 19 ||
BRP188.020.1 saptarātraṃ mahāmeghā vavarṣur nandagokule |
BRP188.020.2 indreṇa coditā meghā gopānāṃ nāśakāriṇā || 20 ||
BRP188.021.1 tato dhṛte mahāśaile paritrāte ca gokule |
BRP188.021.2 mithyāpratijño balabhid vārayām āsa tān ghanān || 21 ||
BRP188.022.1 vyabhre nabhasi devendre vitathe śakramantrite |
BRP188.022.2 niṣkramya gokulaṃ hṛṣṭaḥ svasthānaṃ punar āgamat || 22 ||
BRP188.023.1 mumoca kṛṣṇo 'pi tadā govardhanamahāgirim |
BRP188.023.2 svasthāne vismitamukhair dṛṣṭas tair vrajavāsibhiḥ || 23 ||

vyāsa uvāca:

BRP188.024.1 dhṛte govardhane śaile paritrāte ca gokule |
BRP188.024.2 rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ || 24 ||
BRP188.025.1 so 'dhiruhya mahānāgam airāvatam amitrajit |
BRP188.025.2 govardhanagirau kṛṣṇaṃ dadarśa tridaśādhipaḥ || 25 ||
BRP188.026.1 cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam |
BRP188.026.2 kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ || 26 ||
BRP188.027.1 garuḍaṃ ca dadarśoccair antardhānagataṃ dvijāḥ |
BRP188.027.2 kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṅgavam || 27 ||
BRP188.028.1 avaruhya sa nāgendrād ekānte madhusūdanam |
BRP188.028.2 śakraḥ sasmitam āhedaṃ prītivisphāritekṣaṇaḥ || 28 ||

indra uvāca:

BRP188.029.1 kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ |
BRP188.029.2 tvatsamīpaṃ mahābāho naitac cintyaṃ tvayānyathā || 29 ||
BRP188.030.1 bhārāvataraṇārdhāya pṛthivyāḥ pṛthivītalam |
BRP188.030.2 avatīrṇo 'khilādhāras tvam eva parameśvara || 30 ||
BRP188.031.1 mahabhaṅgaviruddhena mayā gokulanāśakāḥ |
BRP188.031.2 samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam || 31 ||
BRP188.032.1 trātās tāpāt tvayā gāvaḥ samutpāṭya mahāgirim |
BRP188.032.2 tenāhaṃ toṣito vīra karmaṇātyadbhutena te || 32 ||
BRP188.033.1 sādhitaṃ kṛṣṇa devānām adya manye prayojanam |
BRP188.033.2 tvayāyam adripravaraḥ kareṇaikena coddhṛtaḥ || 33 ||
BRP188.034.1 gobhiś ca noditaḥ kṛṣṇa tvatsamīpam ihāgataḥ |
BRP188.034.2 tvayā trātābhir atyarthaṃ yuṣmatkāraṇakāraṇāt || 34 ||