583

Chapter 189: Kṛṣṇa and the cowherds; Ariṣṭa-episode

SS 299-300

vyāsa uvāca:

BRP189.001.1 gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam |
BRP189.001.2 ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam || 1 ||

gopā ūcuḥ:

BRP189.002.1 vayam asmān mahābhāga bhavatā mahato bhayāt |
BRP189.002.2 gāvaś ca bhavatā trātā giridhāraṇakarmaṇā || 2 ||
BRP189.003.1 bālakrīḍeyam atulā gopālatvaṃ jugupsitam |
BRP189.003.2 divyaṃ ca karma bhavataḥ kim etat tāta kathyatām || 3 ||
BRP189.004.1 kāliyo damitas toye pralambo vinipātitaḥ |
BRP189.004.2 dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ || 4 ||
BRP189.005.1 satyaṃ satyaṃ hareḥ pādau śrayāmo 'mitavikrama |
BRP189.005.2 yathā tvadvīryam ālokya na tvāṃ manyāmahe naram || 5 ||
BRP189.006.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā |
BRP189.006.2 kiṃ cāsmākaṃ vicāreṇa bāndhavo 'sti namo 'stu te || 6 ||
BRP189.007.1 prītiḥ sastrīkumārasya vrajasya tava keśava |
BRP189.007.2 karma cedam aśakyaṃ yat samastais tridaśair api || 7 ||
BRP189.008.1 bālatvaṃ cātivīryaṃ ca janma cāsmāsv aśobhanam |
BRP189.008.2 cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati || 8 ||

vyāsa uvāca:

BRP189.009.1 kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiñcit praṇayakopavān |
BRP189.009.2 ity evam uktas tair gopair āha kṛṣṇo dvijottamāḥ || 9 ||

śrīkṛṣṇa uvāca:

BRP189.010.1 matsambandhena vo gopā yadi lajjā na jāyate |
BRP189.010.2 ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam || 10 ||
BRP189.011.1 yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi |
BRP189.011.2 tad arghā bandhusadṛśī bāndhavāḥ kriyatāṃ mayi || 11 ||
BRP189.012.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ |
BRP189.012.2 ahaṃ vo bāndhavo jāto nātaś cintyam ato 'nyathā || 12 ||

vyāsa uvāca:

BRP189.013.1 iti śrutvā harer vākyaṃ baddhamaunās tato balam |
BRP189.013.2 yayur gopā mahābhāgās tasmin praṇayakopini || 13 ||
BRP189.014.1 kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām |
BRP189.014.2 tathā kumudinīṃ phullām āmoditadigantarām || 14 ||
BRP189.015.1 vanarājīṃ tathā kūjadbhṛṅgamālāmanoramām |
BRP189.015.2 vilokya saha gopībhir manaś cakre ratiṃ prati || 15 ||
BRP189.016.1 saha rāmeṇa madhuram atīva vanitāpriyam |
BRP189.016.2 jagau kamalapādo 'sau nāma tatra kṛtavrataḥ || 16 ||
BRP189.017.1 ramyaṃ gītadhvaniṃ śrutvā santyajyāvasathāṃs tadā |
BRP189.017.2 ājagmus tvaritā gopyo yatrāste madhusūdanaḥ || 17 ||
BRP189.018.1 śanaiḥ śanair jagau gopī kācit tasya padānugā |
BRP189.018.2 dattāvadhānā kācic ca tam eva manasāsmarat || 18 ||