78
BRP018.049.1 tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau |
BRP018.049.2 meroḥ paścimadigbhāge yathā pūrvau tathā sthitau || 49 ||
BRP018.050.1 triśṛṅgo jārudhiś caiva uttarau varṣaparvatau |
BRP018.050.2 pūrvapaścāyatāv etāv arṇavāntarvyavasthitau || 50 ||
BRP018.051.1 ity ete hi mayā proktā maryādāparvatā dvijāḥ |
BRP018.051.2 jaṭharāvasthitā meror yeṣāṃ dvau dvau caturdiśam || 51 ||
BRP018.052.1 meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ |
BRP018.052.2 śītāntādyā dvijās teṣām atīva hi manoharāḥ || 52 ||
BRP018.053.1 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ |
BRP018.053.2 suramyāṇi tathā tāsu kānanāni purāṇi ca || 53 ||
BRP018.054.1 lakṣmīviṣṇvagnisūryendradevānāṃ munisattamāḥ |
BRP018.054.2 tāsv āyatanavaryāṇi juṣṭāni narakinnaraiḥ || 54 ||
BRP018.055.1 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ |
BRP018.055.2 krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam || 55 ||
BRP018.056.1 bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā dvijāḥ |
BRP018.056.2 naiteṣu pāpakartāro yānti janmaśatair api || 56 ||
BRP018.057.1 bhadrāśve bhagavān viṣṇur āste hayaśirā dvijāḥ |
BRP018.057.2 vārāhaḥ ketumāle tu bhārate kūrmarūpadhṛk || 57 ||
BRP018.058.1 matsyarūpaś ca govindaḥ kuruṣv āste sanātanaḥ |
BRP018.058.2 viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ || 58 ||
BRP018.059.1 sarvasyādhārabhūto 'sau dvijā āste 'khilātmakaḥ |
BRP018.059.2 yāni kimpuruṣādyāni varṣāṇy aṣṭau dvijottamāḥ || 59 ||
BRP018.060.1 na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam |
BRP018.060.2 susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ || 60 ||
BRP018.061.1 daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ |
BRP018.061.2 naiteṣu bhaumāny anyāni kṣutpipāsādi no dvijāḥ || 61 ||
BRP018.062.1 kṛtatretādikā naiva teṣu sthāneṣu kalpanā |
BRP018.062.2 sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ |
BRP018.062.3 nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottamāḥ || 62 ||

Chapter 19: Description of Bhāratavarṣa

SS 50-52

lomaharṣaṇa uvāca:

BRP019.001.1 uttareṇa samudrasya himādreś caiva dakṣiṇe |
BRP019.001.2 varṣaṃ tad bhārataṃ nāma bhāratī yatra santatiḥ || 1 ||
BRP019.002.1 navayojanasāhasro vistāraś ca dvijottamāḥ |
BRP019.002.2 karmabhūmir iyaṃ svargam apavargaṃ ca pṛcchatām || 2 ||