587
BRP190.016.1 tataḥ samastagopānāṃ godhanāny akhilāny aham |
BRP190.016.2 vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām || 16 ||
BRP190.017.1 tvām ṛte yādavāś ceme duṣṭā dānapate mama |
BRP190.017.2 eteṣāṃ ca vadhāyāhaṃ prayatiṣyāmy anukramāt || 17 ||
BRP190.018.1 tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam |
BRP190.018.2 prasādhiṣye tvayā tasmān matprītyā vīra gamyatām || 18 ||
BRP190.019.1 yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai |
BRP190.019.2 gopāḥ samānayanty āśu tvayā vācyās tathā tathā || 19 ||

vyāsa uvāca:

BRP190.020.1 ity ājñaptas tadākrūro mahābhāgavato dvijāḥ |
BRP190.020.2 prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ || 20 ||
BRP190.021.1 tathety uktvā tu rājānaṃ ratham āruhya satvaraḥ |
BRP190.021.2 niścakrāma tadā puryā mathurāyā madhupriyaḥ || 21 ||

vyāsa uvāca:

BRP190.022.1 keśī cāpi balodagraḥ kaṃsadūtaḥ pracoditaḥ |
BRP190.022.2 kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat || 22 ||
BRP190.023.1 sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ |
BRP190.023.2 punar vikrāntacandrārkamārgo gopāntam āgamat || 23 ||
BRP190.024.1 tasya hreṣitaśabdena gopālā daityavājinaḥ |
BRP190.024.2 gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ || 24 ||
BRP190.025.1 trāhi trāhīti govindas teṣāṃ śrutvā tu tadvacaḥ |
BRP190.025.2 satoyajaladadhvānagambhīram idam uktavān || 25 ||

govinda uvāca:

BRP190.026.1 alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ |
BRP190.026.2 bhavadbhir gopajātīyair vīravīryaṃ vilopyate || 26 ||
BRP190.027.1 kim anenālpasāreṇa hreṣitāropakāriṇā |
BRP190.027.2 daiteyabalavāhyena valgatā duṣṭavājinā || 27 ||
BRP190.028.1 ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇas tv iva pinākadhṛk |
BRP190.028.2 pātayiṣyāmi daśanān vadanād akhilāṃs tava || 28 ||

vyāsa uvāca:

BRP190.029.1 ity uktvā sa tu govindaḥ keśinaḥ sammukhaṃ yayau |
BRP190.029.2 vivṛtāsyaś ca so 'py enaṃ daiteyaś ca upādravat || 29 ||
BRP190.030.1 bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ |
BRP190.030.2 praveśayām āsa tadā keśino duṣṭavājinaḥ || 30 ||
BRP190.031.1 keśino vadanaṃ tena viśatā kṛṣṇabāhunā |
BRP190.031.2 śātitā daśanās tasya sitābhrāvayavā iva || 31 ||
BRP190.032.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvijāḥ |
BRP190.032.2 vināśāya yathā vyādhir āptabhūtair upekṣitaḥ || 32 ||
BRP190.033.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman |
BRP190.033.2 sṛkkaṇī vivṛte cakre viśliṣṭe muktabandhane || 33 ||
BRP190.034.1 jagāma dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan |
BRP190.034.2 svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ || 34 ||