592
BRP192.015.1 vilāsivākyajāteṣu nāgarīṇāṃ kṛtāspadam |
BRP192.015.2 cittam asya kathaṃ grāmyagopagopīṣu yāsyati || 15 ||
BRP192.016.1 sāraṃ samastagoṣṭhasya vidhinā haratā harim |
BRP192.016.2 prahṛtaṃ gopayoṣitsu nighṛṇena durātmanā || 16 ||
BRP192.017.1 bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ |
BRP192.017.2 nāgarīṇām atīvaitat kaṭākṣekṣitam eva tu || 17 ||
BRP192.018.1 grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yataḥ |
BRP192.018.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati || 18 ||
BRP192.019.1 eṣo hi ratham āruhya mathurāṃ yāti keśavaḥ |
BRP192.019.2 akrūrakrūrakeṇāpi hatāśena pratāritaḥ || 19 ||
BRP192.020.1 kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam |
BRP192.020.2 yenemam akṣarāhlādaṃ nayaty anyatra no harim || 20 ||
BRP192.021.1 eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ |
BRP192.021.2 ratham āruhya govindas tvaryatām asya vāraṇe || 21 ||
BRP192.022.1 gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam |
BRP192.022.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā || 22 ||
BRP192.023.1 nandagopamukhā gopā gantum ete samudyatāḥ |
BRP192.023.2 nodyamaṃ kurute kaścid govindavinivartane || 23 ||
BRP192.024.1 suprabhātādya rajanī mathurāvāsiyoṣitām |
BRP192.024.2 yāsām acyutavaktrābje yāti netrālibhogyatām || 24 ||
BRP192.025.1 dhanyās te pathi ye kṛṣṇam ito yāntam avāritāḥ |
BRP192.025.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam || 25 ||
BRP192.026.1 mathurānagarīpauranayanānāṃ mahotsavaḥ |
BRP192.026.2 govindavadanālokād atīvādya bhaviṣyati || 26 ||
BRP192.027.1 ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam |
BRP192.027.2 vistārikāntanayanā yā drakṣyanty anivāritam || 27 ||
BRP192.028.1 aho gopījanasyāsya darśayitvā mahānidhim |
BRP192.028.2 uddhṛtāny adya netrāṇi vidhātrākaruṇātmanā || 28 ||
BRP192.029.1 anurāgeṇa śaithilyam asmāsu vrajato hareḥ |
BRP192.029.2 śaithilyam upayānty āśu kareṣu valayāny api || 29 ||
BRP192.030.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān |
BRP192.030.2 evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate || 30 ||
BRP192.031.1 he he kṛṣṇa rathasyoccaiś cakrareṇur nirīkṣyatām |
BRP192.031.2 dūrīkṛto harir yena so 'pi reṇur na lakṣyate || 31 ||
BRP192.032.1 ity evam atihārdena gopījananirīkṣitaḥ |
BRP192.032.2 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ || 32 ||
BRP192.033.1 gacchanto javanāśvena rathena yamunātaṭam |
BRP192.033.2 prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ || 33 ||
BRP192.034.1 athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām |
BRP192.034.2 yāvat karomi kālindyām āhnikārhaṇam ambhasi || 34 ||