593
BRP192.035.1 tathety ukte tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ |
BRP192.035.2 dadhyau brahma paraṃ viprāḥ praviśya yamunājale || 35 ||
BRP192.036.1 phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ |
BRP192.036.2 kundāmalāṅgam unnidrapadmapattrāyatekṣaṇam || 36 ||
BRP192.037.1 vṛtaṃ vāsukiḍimbhaughair mahadbhiḥ pavanāśibhiḥ |
BRP192.037.2 saṃstūyamānam udgandhivanamālāvibhūṣitam || 37 ||
BRP192.038.1 dadhānam asite vastre cārurūpāvataṃsakam |
BRP192.038.2 cārukuṇḍalinaṃ mattam antarjalatale sthitam || 38 ||
BRP192.039.1 tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam |
BRP192.039.2 caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam || 39 ||
BRP192.040.1 pīte vasānaṃ vasane citramālyavibhūṣitam |
BRP192.040.2 śakracāpataḍinmālāvicitram iva toyadam || 40 ||
BRP192.041.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam |
BRP192.041.2 dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam || 41 ||
BRP192.042.1 sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ |
BRP192.042.2 sañcintyamānaṃ manasā nāsāgranyastalocanaiḥ || 42 ||
BRP192.043.1 balakṛṣṇau tadākrūraḥ pratyabhijñāya vismitaḥ |
BRP192.043.2 acintayad atho śīghraṃ katham atrāgatāv iti || 43 ||
BRP192.044.1 vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ |
BRP192.044.2 tato niṣkramya salilād ratham abhyāgataḥ punaḥ || 44 ||
BRP192.045.1 dadarśa tatra caivobhau rathasyopari saṃsthitau |
BRP192.045.2 rāmakṛṣṇau yathā pūrvaṃ manuṣyavapuṣānvitau || 45 ||
BRP192.046.1 nimagnaś ca punas toye dadṛśe sa tathaiva tau |
BRP192.046.2 saṃstūyamānau gandharvair munisiddhamahoragaiḥ || 46 ||
BRP192.047.1 tato vijñātasadbhāvaḥ sa tu dānapatis tadā |
BRP192.047.2 tuṣṭāva sarvavijñānamayam acyutam īśvaram || 47 ||

akrūra uvāca:

BRP192.048.1 tanmātrarūpiṇe 'cintyamahimne paramātmane |
BRP192.048.2 vyāpine naikarūpaikasvarūpāya namo namaḥ || 48 ||
BRP192.049.1 śabdarūpāya te 'cintyahavirbhūtāya te namaḥ |
BRP192.049.2 namo vijñānarūpāya parāya prakṛteḥ prabho || 49 ||
BRP192.050.1 bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān |
BRP192.050.2 ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ || 50 ||
BRP192.051.1 prasīda sarvadharmātman kṣarākṣara maheśvara |
BRP192.051.2 brahmaviṣṇuśivādyābhiḥ kalpanābhir udīritaḥ || 51 ||
BRP192.052.1 anākhyeyasvarūpātmann anākhyeyaprayojana |
BRP192.052.2 anākhyeyābhidhāna tvāṃ nato 'smi parameśvaram || 52 ||
BRP192.053.1 na yatra nātha vidyante nāmajātyādikalpanāḥ |
BRP192.053.2 tad brahma paramaṃ nityam avikāri bhavān ajaḥ || 53 ||
BRP192.054.1 na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ |
BRP192.054.2 tataḥ kṛṣṇācyutānanta viṣṇusañjñābhir īḍyase || 54 ||