598
BRP193.039.1 ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt |
BRP193.039.2 uras tatāpa devakyāḥ snehasnutapayodharam || 39 ||
BRP193.040.1 mahotsavam ivālokya putrāv eva vilokayan |
BRP193.040.2 yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām || 40 ||
BRP193.041.1 vistāritākṣiyugalā rājāntaḥpurayoṣitaḥ |
BRP193.041.2 nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tau || 41 ||

striya ūcuḥ:

BRP193.042.1 sakhyaḥ paśyata kṛṣṇasya mukham apy ambujekṣaṇam |
BRP193.042.2 gajayuddhakṛtāyāsasvedāmbukaṇikāñcitam || 42 ||
BRP193.043.1 vikāsīva sarombhojam avaśyāyajalokṣitam |
BRP193.043.2 paribhūtākṣaraṃ janma saphalaṃ kriyatāṃ dṛśaḥ || 43 ||
BRP193.044.1 śrīvatsāṅkaṃ jagaddhāma bālasyaitad vilokyatām |
BRP193.044.2 vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini || 44 ||
BRP193.045.1 valgatā muṣṭikenaiva cāṇūreṇa tathā paraiḥ |
BRP193.045.2 kriyate balabhadrasya hāsyam īṣad vilokyatām || 45 ||
BRP193.046.1 sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ |
BRP193.046.2 samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ || 46 ||
BRP193.047.1 kva yauvanonmukhībhūtaḥ sukumāratanur hariḥ |
BRP193.047.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ || 47 ||
BRP193.048.1 imau sulalitau raṅge vartete navayauvanau |
BRP193.048.2 daiteyamallāś cāṇūrapramukhās tv atidāruṇāḥ || 48 ||
BRP193.049.1 niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ |
BRP193.049.2 yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate || 49 ||

vyāsa uvāca:

BRP193.050.1 itthaṃ purastrīlokasya vadataś cālayan bhuvam |
BRP193.050.2 vavarṣa harṣotkarṣaṃ ca janasya bhagavān hariḥ || 50 ||
BRP193.051.1 balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā |
BRP193.051.2 pade pade tadā bhūmir na śīrṇā yat tad adbhutam || 51 ||
BRP193.052.1 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ |
BRP193.052.2 niyuddhakuśalo daityo baladevena muṣṭikaḥ || 52 ||
BRP193.053.1 sannipātāvadhūtaiś ca cāṇūreṇa samaṃ hariḥ |
BRP193.053.2 kṣepaṇair muṣṭibhiś caiva kīlāvajranipātanaiḥ || 53 ||
BRP193.054.1 pādodbhūtaiḥ pramṛṣṭābhis tayor yuddham abhūn mahat |
BRP193.054.2 aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam || 54 ||
BRP193.055.1 svabalaprāṇaniṣpādyaṃ samājotsavasannidhau |
BRP193.055.2 yāvad yāvac ca cāṇūro yuyudhe hariṇā saha || 55 ||
BRP193.056.1 prāṇahānim avāpāgryāṃ tāvat tāvan na bāndhavam |
BRP193.056.2 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ || 56 ||