599
BRP193.057.1 khedāc cālayatā kopān nijaśeṣakare karam |
BRP193.057.2 balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ || 57 ||
BRP193.058.1 vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ |
BRP193.058.2 mṛdaṅgādiṣu vādyeṣu pratiṣiddheṣu tatkṣaṇāt || 58 ||
BRP193.059.1 khasaṅgatāny avādyanta daivatūryāṇy anekaśaḥ |
BRP193.059.2 jaya govinda cāṇūraṃ jahi keśava dānavam || 59 ||
BRP193.060.1 ity antardhigatā devās tuṣṭuvus te praharṣitāḥ |
BRP193.060.2 cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ || 60 ||
BRP193.061.1 utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ |
BRP193.061.2 bhrāmayitvā śataguṇaṃ daityamallam amitrajit || 61 ||
BRP193.062.1 bhūmāv āsphoṭayām āsa gagane gatajīvitam |
BRP193.062.2 bhūmāv āsphoṭitas tena cāṇūraḥ śatadhā bhavan || 62 ||
BRP193.063.1 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam |
BRP193.063.2 baladevas tu tatkālaṃ muṣṭikena mahābalaḥ || 63 ||
BRP193.064.1 yuyudhe daityamallena cāṇūreṇa yathā hariḥ |
BRP193.064.2 so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā || 64 ||
BRP193.065.1 pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam |
BRP193.065.2 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam || 65 ||
BRP193.066.1 vāmamuṣṭiprahāreṇa pātayām āsa bhūtale |
BRP193.066.2 cāṇūre nihate malle muṣṭike ca nipātite || 66 ||
BRP193.067.1 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ |
BRP193.067.2 vavalgatus tadā raṅge kṛṣṇasaṅkarṣaṇāv ubhau || 67 ||
BRP193.068.1 samānavayaso gopān balād ākṛṣya harṣitau |
BRP193.068.2 kaṃso 'pi koparaktākṣaḥ prāhoccair vyāyatān narān || 68 ||
BRP193.069.1 gopāv etau samājaughān niṣkramyetāṃ balād itaḥ |
BRP193.069.2 nando 'pi gṛhyatāṃ pāpo nigaḍair āśu badhyatām || 69 ||
BRP193.070.1 avṛddhārheṇa daṇḍena vasudevo 'pi vadhyatām |
BRP193.070.2 valganti gopāḥ kṛṣṇena ye ceme sahitāḥ punaḥ || 70 ||
BRP193.071.1 gāvo hriyantām eṣāṃ ca yac cāsti vasu kiñcana |
BRP193.071.2 evam ājñāpayantaṃ taṃ prahasya madhusūdanaḥ || 71 ||
BRP193.072.1 utpatyāruhya tanmañcaṃ kaṃsaṃ jagrāha vegitaḥ |
BRP193.072.2 keśeṣv ākṛṣya vigalatkirīṭam avanītale || 72 ||
BRP193.073.1 sa kaṃsaṃ pātayām āsa tasyopari papāta ca |
BRP193.073.2 niḥśeṣajagadādhāraguruṇā patatopari || 73 ||
BRP193.074.1 kṛṣṇena tyājitaḥ prāṇānn ugrasenātmajo nṛpaḥ |
BRP193.074.2 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ || 74 ||
BRP193.075.1 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ |
BRP193.075.2 gauraveṇātimahatā paripātena kṛṣyatā || 75 ||
BRP193.076.1 kṛtā kaṃsasya dehena vegitena mahātmanā |
BRP193.076.2 kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā || 76 ||