600
BRP193.077.1 sunāmā balabhadreṇa līlayaiva nipātitaḥ |
BRP193.077.2 tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam || 77 ||
BRP193.078.1 avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram |
BRP193.078.2 kṛṣṇo 'pi vasudevasya pādau jagrāha satvaram || 78 ||
BRP193.079.1 devakyāś ca mahābāhur baladevasahāyavān |
BRP193.079.2 utthāpya vasudevas tu devakī ca janārdanam |
BRP193.079.3 smṛtajanmoktavacanau tāv eva praṇatau sthitau || 79 ||

vasudeva uvāca:

BRP193.080.1 prasīda devadeveśa devānāṃ pravara prabho |
BRP193.080.2 tathāvayoḥ prasādena kṛtābhyuddhāra keśava || 80 ||
BRP193.081.1 ārādhito yad bhagavān avatīrṇo gṛhe mama |
BRP193.081.2 durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam || 81 ||
BRP193.082.1 tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ |
BRP193.082.2 vartate ca samastātmaṃs tvatto bhūtabhaviṣyatī || 82 ||
BRP193.083.1 yajñe tvam ijyase 'cintya sarvadevamayācyuta |
BRP193.083.2 tvam eva yajño yajvā ca yajñānāṃ parameśvara || 83 ||
BRP193.084.1 sāpahnavaṃ mama mano yad etat tvayi jāyate |
BRP193.084.2 devakyāś cātmaja prītyā tad atyantaviḍambanā || 84 ||
BRP193.085.1 tvaṃ kartā sarvabhūtānām anādinidhano bhavān |
BRP193.085.2 kva ca me mānuṣasyaiṣā jihvā putreti vakṣyati || 85 ||
BRP193.086.1 jagad etaj jagannātha sambhūtam akhilaṃ yataḥ |
BRP193.086.2 kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati || 86 ||
BRP193.087.1 yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam |
BRP193.087.2 sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham || 87 ||
BRP193.088.1 sa tvaṃ prasīda parameśvara pāhi viśvam |
BRP193.088.2 aṃśāvatārakaraṇair na mamāsi putraḥ |
BRP193.088.3 ābrahmapādapamayaṃ jagad īśa sarvaṃ |
BRP193.088.4 citte vimohayasi kiṃ parameśvarātman || 88 ||
BRP193.089.1 māyāvimohitadṛśā tanayo mameti |
BRP193.089.2 kaṃsād bhayaṃ kṛtavatā tu mayātitīvram |
BRP193.089.3 nīto 'si gokulam arātibhayākulasya |
BRP193.089.4 vṛddhiṃ gato 'si mama caiva gavām adhīśa || 89 ||
BRP193.090.1 karmāṇi rudramarudaśviśatakratūnāṃ |
BRP193.090.2 sādhyāni yāni na bhavanti nirīkṣitāni |
BRP193.090.3 tvaṃ viṣṇur īśajagatām upakārahetoḥ |
BRP193.090.4 prāpto 'si naḥ parigataḥ paramo vimohaḥ || 90 ||