597
BRP193.019.1 niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham |
BRP193.019.2 dāsyāmy abhimatān kāmān nānyathaitan mahābalau || 19 ||
BRP193.020.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau |
BRP193.020.2 hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati || 20 ||

vyāsa uvāca:

BRP193.021.1 ity ādiśya sa tau mallau tataś cāhūya hastipam |
BRP193.021.2 provācoccais tvayā mattaḥ samājadvāri kuñjaraḥ || 21 ||
BRP193.022.1 sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau |
BRP193.022.2 ghātanīyau niyuddhāya raṅgadvāram upāgatau || 22 ||
BRP193.023.1 tam ājñāpyātha dṛṣṭvā ca mañcān sarvān upāhṛtān |
BRP193.023.2 āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata || 23 ||
BRP193.024.1 tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ |
BRP193.024.2 rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ || 24 ||
BRP193.025.1 mallaprāśnikavargaś ca raṅgamadhye samīpagaḥ |
BRP193.025.2 kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ || 25 ||
BRP193.026.1 antaḥpurāṇāṃ mañcāś ca yathānye parikalpitāḥ |
BRP193.026.2 anye ca vāramukhyānām anye nagarayoṣitām || 26 ||
BRP193.027.1 nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ |
BRP193.027.2 akrūravasudevau ca mañcaprānte vyavasthitau || 27 ||
BRP193.028.1 nagarīyoṣitāṃ madhye devakī putragardhinī |
BRP193.028.2 antakāle 'pi putrasya drakṣyāmīti mukhaṃ sthitā || 28 ||
BRP193.029.1 vādyamāneṣu tūryeṣu cāṇūre cātivalgati |
BRP193.029.2 hāhākārapare loka āsphoṭayati muṣṭike || 29 ||
BRP193.030.1 hatvā kuvalayāpīḍaṃ hastyārohapracoditam |
BRP193.030.2 madāsṛganuliptāṅgau gajadantavarāyudhau || 30 ||
BRP193.031.1 mṛgamadhye yathā siṃhau garvalīlāvalokinau |
BRP193.031.2 praviṣṭau sumahāraṅgaṃ baladevajanārdanau || 31 ||
BRP193.032.1 hāhākāro mahāñ jajñe sarvaraṅgeṣv anantaram |
BRP193.032.2 kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt || 32 ||
BRP193.033.1 so 'yaṃ yena hatā ghorā pūtanā sā niśācarī |
BRP193.033.2 prakṣiptaṃ śakaṭaṃ yena bhagnau ca yamalārjunau || 33 ||
BRP193.034.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ |
BRP193.034.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ || 34 ||
BRP193.035.1 ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā |
BRP193.035.2 hato yena ca durvṛtto dṛśyate so 'yam acyutaḥ || 35 ||
BRP193.036.1 ayaṃ cāsya mahābāhur baladevo 'grajo 'grataḥ |
BRP193.036.2 prayāti līlayā yoṣinmanonayananandanaḥ || 36 ||
BRP193.037.1 ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ |
BRP193.037.2 gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati || 37 ||
BRP193.038.1 ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ |
BRP193.038.2 avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ || 38 ||