601

Chapter 194: Kṛṣṇa's education; Pañcajana-episode

SS 305-306

vyāsa uvāca:

BRP194.001.1 tau samutpannavijñānau bhagavatkarmadarśanāt |
BRP194.001.2 devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ || 1 ||
BRP194.002.1 mohāya yaducakrasya vitatāna sa vaiṣṇavīm |
BRP194.002.2 uvāca cāmba bhos tāta cirād utkaṇṭhitena tu || 2 ||
BRP194.003.1 bhavantau kaṃsabhītena dṛṣṭau saṅkarṣaṇena ca |
BRP194.003.2 kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam || 3 ||
BRP194.004.1 sa vṛthā kleśakārī vai sādhūnām upajāyate |
BRP194.004.2 gurudevadvijātīnāṃ mātāpitroś ca pūjanam || 4 ||
BRP194.005.1 kurvataḥ saphalaṃ janma dehinas tāta jāyate |
BRP194.005.2 tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ |
BRP194.005.3 kaṃsavīryapratāpābhyām āvayoḥ paravaśyayoḥ || 5 ||

vyāsa uvāca:

BRP194.006.1 ity uktvātha praṇamyobhau yaduvṛddhān anukramāt |
BRP194.006.2 pādānatibhiḥ sasnehaṃ cakratuḥ pauramānasam || 6 ||
BRP194.007.1 kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi |
BRP194.007.2 vilepur mātaraś cāsya śokaduḥkhapariplutāḥ || 7 ||
BRP194.008.1 bahuprakāram asvasthāḥ paścāttāpāturā hariḥ |
BRP194.008.2 tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ || 8 ||
BRP194.009.1 ugrasenaṃ tato bandhān mumoca madhusūdanaḥ |
BRP194.009.2 abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam || 9 ||
BRP194.010.1 rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ |
BRP194.010.2 cakāra pretakāryāṇi ye cānye tatra ghātitāḥ || 10 ||
BRP194.011.1 kṛtordhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ |
BRP194.011.2 uvācājñāpaya vibho yat kāryam aviśaṅkayā || 11 ||
BRP194.012.1 yayātiśāpād vaṃśo 'yam arājyārho 'pi sāmpratam |
BRP194.012.2 mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ || 12 ||
BRP194.013.1 ity uktvā cograsenaṃ tu vāyuṃ prati jagāda ha |
BRP194.013.2 nṛvācā caiva bhagavān keśavaḥ kāryamānuṣaḥ || 13 ||

śrīkṛṣṇa uvāca:

BRP194.014.1 gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava |
BRP194.014.2 dīyatām ugrasenāya sudharmā bhavatā sabhā || 14 ||
BRP194.015.1 kṛṣṇo bravīti rājārham etad ratnam anuttamam |
BRP194.015.2 sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum || 15 ||

vyāsa uvāca:

BRP194.016.1 ity uktaḥ pavano gatvā sarvam āha śacīpatim |
BRP194.016.2 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ purandaraḥ || 16 ||
BRP194.017.1 vāyunā cāhṛtāṃ divyāṃ te sabhāṃ yadupuṅgavāḥ |
BRP194.017.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāḥ || 17 ||
BRP194.018.1 viditākhilavijñānau sarvajñānamayāv api |
BRP194.018.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau || 18 ||