602
BRP194.019.1 tataḥ sāndīpaniṃ kāśyam avantipuravāsinam |
BRP194.019.2 astrārthaṃ jagmatur vīrau baladevajanārdanau || 19 ||
BRP194.020.1 tasya śiṣyatvam abhyetya guruvṛttiparau hi tau |
BRP194.020.2 darśayāṃ cakratur vīrāv ācāram akhile jane || 20 ||
BRP194.021.1 sarahasyaṃ dhanurvedaṃ sasaṅgraham adhīyatām |
BRP194.021.2 ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvijāḥ || 21 ||
BRP194.022.1 sāndīpanir asambhāvyaṃ tayoḥ karmātimānuṣam |
BRP194.022.2 vicintya tau tadā mene prāptau candradivākarau || 22 ||
BRP194.023.1 astragrāmam aśeṣaṃ ca proktamātram avāpya tau |
BRP194.023.2 ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā || 23 ||
BRP194.024.1 so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ |
BRP194.024.2 ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave || 24 ||
BRP194.025.1 gṛhītāstrau tatas tau tu gatvā taṃ lavaṇodadhim |
BRP194.025.2 ūcutuś ca guroḥ putro dīyatām iti sāgaram || 25 ||
BRP194.026.1 kṛtāñjalipuṭaś cābdhis tāv atha dvijasattamāḥ |
BRP194.026.2 uvāca na mayā putro hṛtaḥ sāndīpaner iti || 26 ||
BRP194.027.1 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam |
BRP194.027.2 jagrāha so 'sti salile mamaivāsurasūdana || 27 ||
BRP194.028.1 ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ tathā |
BRP194.028.2 kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkham uttamam || 28 ||
BRP194.029.1 yasya nādena daityānāṃ balahāniḥ prajāyate |
BRP194.029.2 devānāṃ vardhate tejo yāty adharmaś ca saṅkṣayam || 29 ||
BRP194.030.1 taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ |
BRP194.030.2 baladevaś ca balavāñ jitvā vaivasvataṃ yamam || 30 ||
BRP194.031.1 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam |
BRP194.031.2 pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ || 31 ||
BRP194.032.1 mathurāṃ ca punaḥ prāptāv ugrasenena pālitām |
BRP194.032.2 prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau || 32 ||

Chapter 195: Jarāsandha-episode

SS 306

vyāsa uvāca:

BRP195.001.1 jarāsandhasute kaṃsa upayeme mahābalaḥ |
BRP195.001.2 astiḥ prāptiś ca bho viprās tayor bhartṛhaṇaṃ harim || 1 ||
BRP195.002.1 mahābalaparīvāro māgadhādhipatir balī |
BRP195.002.2 hantum abhyāyayau kopāj jarāsandhaḥ sayādavam || 2 ||