604
BRP196.003.1 ārādhayan mahādevaṃ so 'yaś cūrṇam abhakṣayat |
BRP196.003.2 dadau varaṃ ca tuṣṭo 'sau varṣe dvādaśake haraḥ || 3 ||
BRP196.004.1 sambhāvayām āsa sa taṃ yavaneśo hy anātmajam |
BRP196.004.2 tadyoṣitsaṅgamāc cāsya putro 'bhūd alisaprabhaḥ || 4 ||
BRP196.005.1 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ |
BRP196.005.2 abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam || 5 ||
BRP196.006.1 sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān |
BRP196.006.2 papraccha nāradaś cāsmai kathayām āsa yādavān || 6 ||
BRP196.007.1 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'pi saṃvṛtaḥ |
BRP196.007.2 gajāśvarathasampannaiś cakāra paramodyamam || 7 ||
BRP196.008.1 prayayau cātavacchinnaiḥ prayāṇaiḥ sa dine dine |
BRP196.008.2 yādavān prati sāmarṣo munayo mathurāṃ purīm || 8 ||
BRP196.009.1 kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam |
BRP196.009.2 yavanena samālokya māgadhaḥ samprayāsyati || 9 ||
BRP196.010.1 māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī |
BRP196.010.2 hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā || 10 ||
BRP196.011.1 tasmād durgaṃ kariṣyāmi yadūnām atidurjayam |
BRP196.011.2 striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇiyādavāḥ || 11 ||
BRP196.012.1 mayi matte pramatte vā supte pravasite 'pi vā |
BRP196.012.2 yādavābhibhavaṃ duṣṭā mā kurvan vairiṇo 'dhikam || 12 ||
BRP196.013.1 iti sañcintya govindo yojanāni mahodadhim |
BRP196.013.2 yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame || 13 ||
BRP196.014.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām |
BRP196.014.2 prākāraśatasambādhām indrasyevāmarāvatīm || 14 ||
BRP196.015.1 mathurāvāsinaṃ lokaṃ tatrānīya janārdanaḥ |
BRP196.015.2 āsanne kālayavane mathurāṃ ca svayaṃ yayau || 15 ||
BRP196.016.1 bahir āvāsite sainye mathurāyā nirāyudhaḥ |
BRP196.016.2 nirjagāma sa govindo dadarśa yavanaś ca tam || 16 ||
BRP196.017.1 sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ |
BRP196.017.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ || 17 ||
BRP196.018.1 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām |
BRP196.018.2 yatra śete mahāvīryo mucukundo nareśvaraḥ || 18 ||
BRP196.019.1 so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram |
BRP196.019.2 pādena tāḍayām āsa kṛṣṇaṃ matvā sa durmatiḥ || 19 ||
BRP196.020.1 dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā |
BRP196.020.2 tatkrodhajena munayo bhasmībhūtaś ca tatkṣaṇāt || 20 ||