605
BRP196.021.1 sa hi devāsure yuddhe gatvā jitvā mahāsurān |
BRP196.021.2 nidrārtaḥ sumahākālaṃ nidrāṃ vavre varaṃ surān || 21 ||
BRP196.022.1 proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati |
BRP196.022.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati || 22 ||
BRP196.023.1 evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam |
BRP196.023.2 kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule || 23 ||
BRP196.024.1 vasudevasya tanayo yaduvaṃśasamudbhavaḥ |
BRP196.024.2 mucukundo 'pi tac chrutvā vṛddhagārgyavacaḥ smaran || 24 ||
BRP196.025.1 saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim |
BRP196.025.2 prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvaraḥ || 25 ||
BRP196.026.1 purā gārgyeṇa kathitam aṣṭāviṃśatime yuge |
BRP196.026.2 dvāparānte harer janma yaduvaṃśe bhaviṣyati || 26 ||
BRP196.027.1 sa tvaṃ prāpto na sandeho martyānām upakārakṛt |
BRP196.027.2 tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava || 27 ||
BRP196.028.1 tathā hi sumahāmbhodadhvanidhīrataraṃ tataḥ |
BRP196.028.2 vākyaṃ tam iti hovāca yuṣmatpādasulālitam || 28 ||
BRP196.029.1 devāsure mahāyuddhe daityāś ca sumahābhaṭāḥ |
BRP196.029.2 na śekus te mahat tejas tat tejo na sahāmy aham || 29 ||
BRP196.030.1 saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param |
BRP196.030.2 samprasīda prapannārtihartā hara mamāśubham || 30 ||
BRP196.031.1 tvaṃ payonidhayaḥ śailāḥ saritaś ca vanāni ca |
BRP196.031.2 medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā pumān || 31 ||
BRP196.032.1 puṃsaḥ parataraṃ sarvaṃ vyāpya janma vikalpavat |
BRP196.032.2 śabdādihīnam ajaraṃ vṛddhikṣayavivarjitam || 32 ||
BRP196.033.1 tvatto 'marās tu pitaro yakṣagandharvarākṣasāḥ |
BRP196.033.2 siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ || 33 ||
BRP196.034.1 sarīsṛpā mṛgāḥ sarve tvattaś caiva mahīruhāḥ |
BRP196.034.2 yac ca bhūtaṃ bhaviṣyad vā kiñcid atra carācare || 34 ||
BRP196.035.1 amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ tathā |
BRP196.035.2 tat sarvaṃ tvaṃ jagatkartar nāsti kiñcit tvayā vinā || 35 ||
BRP196.036.1 mayā saṃsāracakre 'smin bhramatā bhagavan sadā |
BRP196.036.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit || 36 ||
BRP196.037.1 duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayaḥ |
BRP196.037.2 mayā nātha gṛhītāni tāni tāpāya me 'bhavan || 37 ||
BRP196.038.1 rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ |
BRP196.038.2 bhāryā bhṛtyajanā ye ca śabdādyā viṣayāḥ prabho || 38 ||
BRP196.039.1 sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya |
BRP196.039.2 pariṇāme ca deveśa tāpātmakam abhūn mama || 39 ||
BRP196.040.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi |
BRP196.040.2 mattaḥ sāhāyyakāmo 'bhūc chāśvatī kutra nirvṛtiḥ || 40 ||