Chapter 197: Kṛṣṇa and Mucukunda; Baladeva in Gokula

SS 307

vyāsa uvāca:

BRP197.001.1 itthaṃ stutas tadā tena mucukundena dhīmatā |
BRP197.001.2 prāheśaḥ sarvabhūtānām anādinidhano hariḥ || 1 ||

śrīkṛṣṇa uvāca:

BRP197.002.1 yathābhivāñchitāṃl lokān divyān gaccha nareśvara |
BRP197.002.2 avyāhataparaiśvaryo matprasādopabṛṃhitaḥ || 2 ||
BRP197.003.1 bhuktvā divyān mahābhogān bhaviṣyasi mahākule |
BRP197.003.2 jātismaro matprasādāt tato mokṣam avāpsyasi || 3 ||

vyāsa uvāca:

BRP197.004.1 ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ |
BRP197.004.2 guhāmukhād viniṣkrānto dadṛśe so 'lpakān narān || 4 ||
BRP197.005.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ tato nṛpaḥ |
BRP197.005.2 naranārāyaṇasthānaṃ prayayau gandhamādanam || 5 ||
BRP197.006.1 kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam |
BRP197.006.2 jagrāha mathurām etya hastyaśvasyandanojjvalam || 6 ||
BRP197.007.1 ānīya cograsenāya dvāravatyāṃ nyavedayat |
BRP197.007.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam || 7 ||
BRP197.008.1 baladevo 'pi viprendrāḥ praśāntākhilavigrahaḥ |
BRP197.008.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam || 8 ||
BRP197.009.1 tato gopāś ca gopyaś ca yathāpūrvam amitrajit |
BRP197.009.2 tathaivābhyavadat premṇā bahumānapuraḥsaram || 9 ||
BRP197.010.1 kaiś cāpi sampariṣvaktaḥ kāṃścit sa pariṣasvaje |
BRP197.010.2 hāsaṃ cakre samaṃ kaiścid gopagopījanais tathā || 10 ||
607
BRP197.011.1 priyāṇy anekāny avadan gopās tatra halāyudham |
BRP197.011.2 gopyaś ca premamuditāḥ procuḥ serṣyam athāparāḥ || 11 ||
BRP197.012.1 gopyaḥ papracchur aparā nāgarījanavallabhaḥ |
BRP197.012.2 kaccid āste sukhaṃ kṛṣṇaś calatpremarasākulaḥ || 12 ||
BRP197.013.1 asmacceṣṭopahasanaṃ na kaccit purayoṣitām |
BRP197.013.2 saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ || 13 ||
BRP197.014.1 kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kṛtam |
BRP197.014.2 apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati || 14 ||
BRP197.015.1 athavā kiṃ tadālāpaiḥ kriyantām aparāḥ kathāḥ |
BRP197.015.2 yad asmābhir vinā tena vināsmākaṃ bhaviṣyati || 15 ||
BRP197.016.1 pitā mātā tathā bhrātā bhartā bandhujanaś ca kaḥ |
BRP197.016.2 na tyaktas tatkṛte 'smābhir akṛtajñas tato hi saḥ || 16 ||
BRP197.017.1 tathāpi kaccid ātmīyam ihāgamanasaṃśrayam |
BRP197.017.2 karoti kṛṣṇo vaktavyaṃ bhavatā vacanāmṛtam || 17 ||
BRP197.018.1 dāmodaro 'sau govindaḥ purastrīsaktamānasaḥ |
BRP197.018.2 apetaprītir asmāsu durdarśaḥ pratibhāti naḥ || 18 ||

vyāsa uvāca:

BRP197.019.1 āmantritaḥ sa kṛṣṇeti punar dāmodareti ca |
BRP197.019.2 jahasuḥ susvaraṃ gopyo hariṇā kṛṣṭacetasaḥ || 19 ||
BRP197.020.1 sandeśaiḥ saumyamadhuraiḥ premagarbhair agarvitaiḥ |
BRP197.020.2 rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimadhusvaraiḥ || 20 ||
BRP197.021.1 gopaiś ca pūrvavad rāmaḥ parihāsamanoharaiḥ |
BRP197.021.2 kathāś cakāra premṇā ca saha tair vrajabhūmiṣu || 21 ||