606
BRP196.041.1 tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam |
BRP196.041.2 śāśvatī prāpyate kena parameśvara nirvṛtiḥ || 41 ||
BRP196.042.1 tvanmāyāmūḍhamanaso janmamṛtyujarādikān |
BRP196.042.2 avāpya pāpān paśyanti pretarājānam antarā || 42 ||
BRP196.043.1 tataḥ pāśaśatair baddhā narakeṣv atidāruṇam |
BRP196.043.2 prāpnuvanti mahad duḥkhaṃ viśvarūpam idaṃ tava || 43 ||
BRP196.044.1 aham atyantaviṣayī mohitas tava māyayā |
BRP196.044.2 mamatvāgādhagartānte bhramāmi parameśvara || 44 ||
BRP196.045.1 so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ |
BRP196.045.2 samprāptaḥ paramapadaṃ yato na kiñcit |
BRP196.045.3 saṃsāraśramaparitāpataptacetā |
BRP196.045.4 nirviṇṇe pariṇatadhāmni sābhilāṣaḥ || 45 ||

Chapter 197: Kṛṣṇa and Mucukunda; Baladeva in Gokula

SS 307

vyāsa uvāca:

BRP197.001.1 itthaṃ stutas tadā tena mucukundena dhīmatā |
BRP197.001.2 prāheśaḥ sarvabhūtānām anādinidhano hariḥ || 1 ||

śrīkṛṣṇa uvāca:

BRP197.002.1 yathābhivāñchitāṃl lokān divyān gaccha nareśvara |
BRP197.002.2 avyāhataparaiśvaryo matprasādopabṛṃhitaḥ || 2 ||
BRP197.003.1 bhuktvā divyān mahābhogān bhaviṣyasi mahākule |
BRP197.003.2 jātismaro matprasādāt tato mokṣam avāpsyasi || 3 ||

vyāsa uvāca:

BRP197.004.1 ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ |
BRP197.004.2 guhāmukhād viniṣkrānto dadṛśe so 'lpakān narān || 4 ||
BRP197.005.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ tato nṛpaḥ |
BRP197.005.2 naranārāyaṇasthānaṃ prayayau gandhamādanam || 5 ||
BRP197.006.1 kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam |
BRP197.006.2 jagrāha mathurām etya hastyaśvasyandanojjvalam || 6 ||
BRP197.007.1 ānīya cograsenāya dvāravatyāṃ nyavedayat |
BRP197.007.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam || 7 ||
BRP197.008.1 baladevo 'pi viprendrāḥ praśāntākhilavigrahaḥ |
BRP197.008.2 jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam || 8 ||
BRP197.009.1 tato gopāś ca gopyaś ca yathāpūrvam amitrajit |
BRP197.009.2 tathaivābhyavadat premṇā bahumānapuraḥsaram || 9 ||
BRP197.010.1 kaiś cāpi sampariṣvaktaḥ kāṃścit sa pariṣasvaje |
BRP197.010.2 hāsaṃ cakre samaṃ kaiścid gopagopījanais tathā || 10 ||