4
BRP001.054.1 puruṣaṃ taṃ manuṃ vidyāt tasya manvantaraṃ smṛtam |
BRP001.054.2 dvitīyaṃ mānasasyaitan manor antaram ucyate || 54 ||
BRP001.055.1 sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ |
BRP001.055.2 nārāyaṇavisargasya prajās tasyāpy ayonijāḥ || 55 ||
BRP001.056.1 āyuṣmān kīrtimān puṇyaprajāvāṃś ca bhaven naraḥ |
BRP001.056.2 ādisargaṃ viditvemaṃ yatheṣṭāṃ cāpnuyād gatim || 56 ||

Chapter 2: Descendants of Manu Svāyambhuva; creation by Dakṣa

SS 2-4

lomaharṣaṇa uvāca:

BRP002.001.1 sa sṛṣṭvā tu prajās tv evam āpavo vai prajāpatiḥ |
BRP002.001.2 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām || 1 ||
BRP002.002.1 āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ |
BRP002.002.2 dharmeṇaiva muniśreṣṭhāḥ śatarūpā vyajāyata || 2 ||
BRP002.003.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram |
BRP002.003.2 bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata || 3 ||
BRP002.004.1 sa vai svāyambhuvo viprāḥ puruṣo manur ucyate |
BRP002.004.2 tasyaikasaptatiyugaṃ manvantaram ihocyate || 4 ||
BRP002.005.1 vairājāt puruṣād vīraṃ śatarūpā vyajāyata |
BRP002.005.2 priyavratottānapādau vīrāt kāmyā vyajāyata || 5 ||
BRP002.006.1 kāmyā nāma sutā śreṣṭhā kardamasya prajāpateḥ |
BRP002.006.2 kāmyāputrās tu catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ || 6 ||
BRP002.007.1 uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ |
BRP002.007.2 uttānapādāc caturaḥ sūnṛtā suṣuve sutān || 7 ||
BRP002.008.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā |
BRP002.008.2 utpannā vājimedhena dhruvasya jananī śubhā || 8 ||
BRP002.009.1 dhruvaṃ ca kīrtimantaṃ ca āyuṣmantaṃ vasuṃ tathā |
BRP002.009.2 uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ || 9 ||
BRP002.010.1 dhruvo varṣasahasrāṇi trīṇi divyāni bho dvijāḥ |
BRP002.010.2 tapas tepe mahābhāgaḥ prārthayan sumahad yaśaḥ || 10 ||
BRP002.011.1 tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ |
BRP002.011.2 acalaṃ caiva purataḥ saptarṣīṇāṃ prajāpatiḥ || 11 ||
BRP002.012.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca |
BRP002.012.2 devāsurāṇām ācāryaḥ ślokaṃ prāg uśanā jagau || 12 ||
BRP002.013.1 aho 'sya tapaso vīryam aho śrutam aho 'dbhutam |
BRP002.013.2 yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ || 13 ||
BRP002.014.1 tasmāc chliṣṭiṃ ca bhavyaṃ ca dhruvāc chambhur vyajāyata |
BRP002.014.2 śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān || 14 ||