80
BRP019.023.1 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune |
BRP019.023.2 yato hi karmabhūr eṣā yato 'nyā bhogabhūmayaḥ || 23 ||
BRP019.024.1 atra janmasahasrāṇāṃ sahasrair api sattama |
BRP019.024.2 kadācil labhate jantur mānuṣyaṃ puṇyasañcayan || 24 ||
BRP019.025.1 gāyanti devāḥ kila gītakāni |
BRP019.025.2 dhanyās tu ye bhāratabhūmibhāge |
BRP019.025.3 svargāpavargāspadahetubhūte |
BRP019.025.4 bhavanti bhūyaḥ puruṣā manuṣyāḥ || 25 ||
BRP019.026.1 karmāṇy asaṅkalpitatatphalāni |
BRP019.026.2 sannyasya viṣṇau paramātmarūpe |
BRP019.026.3 avāpya tāṃ karmamahīm anante |
BRP019.026.4 tasmiṃl layaṃ ye tv amalāḥ prayānti || 26 ||
BRP019.027.1 jānīma no tatkūvayaṃ vilīne |
BRP019.027.2 svargaprade karmaṇi dehabandham |
BRP019.027.3 prāpsyanti dhanyāḥ khalu te manuṣyā |
BRP019.027.4 ye bhāratenendriyaviprahīnāḥ || 27 ||
BRP019.028.1 navavarṣaṃ ca bho viprā jambūdvīpam idaṃ mayā |
BRP019.028.2 lakṣayojanavistāraṃ saṅkṣepāt kathitaṃ dvijāḥ || 28 ||
BRP019.029.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ |
BRP019.029.2 bho dvijā valayākāraḥ sthitaḥ kṣīrodadhir bahiḥ || 29 ||

Chapter 20: Description of the six outer continents

SS 52-56

lomaharṣaṇa uvāca:

BRP020.001.1 kṣārodena yathā dvīpo jambūsañjño 'bhiveṣṭitaḥ |
BRP020.001.2 saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ || 1 ||
BRP020.002.1 jambūdvīpasya vistāraḥ śatasāhasrasammitaḥ |
BRP020.002.2 sa eva dviguṇo viprāḥ plakṣadvīpe 'py udāhṛtaḥ || 2 ||
BRP020.003.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai |
BRP020.003.2 śreṣṭhaḥ śāntabhayo nāma śiśiras tadanantaram || 3 ||
BRP020.004.1 sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca |
BRP020.004.2 dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te || 4 ||
BRP020.005.1 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā |
BRP020.005.2 ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca || 5 ||
BRP020.006.1 maryādākārakās teṣāṃ tathānye varṣaparvatāḥ |
BRP020.006.2 saptaiva teṣāṃ nāmāni śṛṇudhvaṃ munisattamāḥ || 6 ||
BRP020.007.1 gomedaś caiva candraś ca nārado dandubhis tathā |
BRP020.007.2 somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ || 7 ||
BRP020.008.1 varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ |
BRP020.008.2 vasanti devagandharvasahitāḥ sahitaṃ prajāḥ || 8 ||