84
BRP020.063.1 tathā raivatakaḥ śyāmas tathaivāmbhogirir dvijāḥ |
BRP020.063.2 āstikeyas tathā ramyaḥ kesarī parvatottamaḥ || 63 ||
BRP020.064.1 śākaś cātra mahāvṛkṣaḥ siddhagandharvasevitaḥ |
BRP020.064.2 yatpattravātasaṃsparśād āhlādo jāyate paraḥ || 64 ||
BRP020.065.1 tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ |
BRP020.065.2 nivasanti mahātmāno nirātaṅkā nirāmayāḥ || 65 ||
BRP020.066.1 nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ |
BRP020.066.2 sukumārī kumārī ca nalinī reṇukā ca yā || 66 ||
BRP020.067.1 ikṣuś ca dhenukā caiva gabhastī saptamī tathā |
BRP020.067.2 anyās tv ayutaśas tatra kṣudranadyo dvijottamāḥ || 67 ||
BRP020.068.1 mahīdharās tathā santi śataśo 'tha sahasraśaḥ |
BRP020.068.2 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ || 68 ||
BRP020.069.1 varṣeṣu ye janapadāś caturthārthasamanvitāḥ |
BRP020.069.2 nadyaś cātra mahāpuṇyāḥ svargād abhyetya medinīm || 69 ||
BRP020.070.1 dharmahānir na teṣv asti na saṃharṣo na śuk tathā |
BRP020.070.2 maryādāvyutkramaś cāpi teṣu deśeṣu saptasu || 70 ||
BRP020.071.1 magāś ca māgadhāś caiva mānasā mandagās tathā |
BRP020.071.2 magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te || 71 ||
BRP020.072.1 vaiśyās tu mānasās teṣāṃ śūdrā jñeyās tu mandagāḥ |
BRP020.072.2 śākadvīpe sthitair viṣṇuḥ sūryarūpadharo hariḥ || 72 ||
BRP020.073.1 yathoktair ijyate samyak karmabhir niyatātmabhiḥ |
BRP020.073.2 śākadvīpas tato viprāḥ kṣīrodena samantataḥ || 73 ||
BRP020.074.1 śākadvīpapramāṇena valayeneva veṣṭitaḥ |
BRP020.074.2 kṣīrābdhiḥ sarvato viprāḥ puṣkarākhyena veṣṭitaḥ || 74 ||
BRP020.075.1 dvīpena śākadvīpāt tu dviguṇena samantataḥ |
BRP020.075.2 puṣkare savanasyāpi mahāvīto 'bhavat sutaḥ || 75 ||
BRP020.076.1 dhātakiś ca tayos tadvad dve varṣe nāmasañjñite |
BRP020.076.2 mahāvītaṃ tathaivānyad dhātakīkhaṇḍasañjñitam || 76 ||
BRP020.077.1 ekaś cātra mahābhāgāḥ prakhyāto varṣaparvataḥ |
BRP020.077.2 mānasottarasañjño vai madhyato valayākṛtiḥ || 77 ||
BRP020.078.1 yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ |
BRP020.078.2 tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ || 78 ||
BRP020.079.1 puṣkaradvīpavalayaṃ madhyena vibhajann iva |
BRP020.079.2 sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ hi tat || 79 ||
BRP020.080.1 valayākāram ekaikaṃ tayor madhye mahāgiriḥ |
BRP020.080.2 daśavarṣasahasrāṇi tatra jīvanti mānavāḥ || 80 ||
BRP020.081.1 nirāmayā viśokāś ca rāgadveṣavivarjitāḥ |
BRP020.081.2 adhamottamau na teṣv āstāṃ na vadhyavadhakau dvijāḥ || 81 ||
BRP020.082.1 nerṣyāsūyā bhayaṃ roṣo doṣo lobhādikaṃ na ca |
BRP020.082.2 mahāvītaṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ || 82 ||