82
BRP020.027.1 kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā |
BRP020.027.2 kakudmān parvatavaraḥ sarinnāmāny ato dvijāḥ || 27 ||
BRP020.028.1 śroṇī toyā vitṛṣṇā ca candrā śukrā vimocanī |
BRP020.028.2 nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ || 28 ||
BRP020.029.1 śvetaṃ ca lohitaṃ caiva jīmūtaṃ haritaṃ tathā |
BRP020.029.2 vaidyutaṃ mānasaṃ caiva suprabhaṃ nāma saptamam || 29 ||
BRP020.030.1 saptaitāni tu varṣāṇi cāturvarṇyayutāni ca |
BRP020.030.2 varṇāś ca śālmale ye ca vasanty eṣu dvijottamāḥ || 30 ||
BRP020.031.1 kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak |
BRP020.031.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam || 31 ||
BRP020.032.1 bhagavantaṃ samastasya viṣṇum ātmānam avyayam |
BRP020.032.2 vāyubhūtaṃ makhaśreṣṭhair yajvāno yajñasaṃsthitam || 32 ||
BRP020.033.1 devānām atra sānnidhyam atīva sumanohare |
BRP020.033.2 śālmaliś ca mahāvṛkṣo nāmanirvṛttikārakaḥ || 33 ||
BRP020.034.1 eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ |
BRP020.034.2 vistārāc chālmaleś caiva samena tu samantataḥ || 34 ||
BRP020.035.1 surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ |
BRP020.035.2 śālmalasya tu vistārād dviguṇena samantataḥ || 35 ||
BRP020.036.1 jyotiṣmataḥ kuśadvīpe śṛṇudhvaṃ tasya putrakān |
BRP020.036.2 udbhido veṇumāṃś caiva svairatho randhano dhṛtiḥ || 36 ||
BRP020.037.1 prabhākaro 'tha kapilas tannāmnā varṣapaddhatiḥ |
BRP020.037.2 tasyāṃ vasanti manujaiḥ saha daiteyadānavāḥ || 37 ||
BRP020.038.1 tathaiva devagandharvā yakṣakimpuruṣādayaḥ |
BRP020.038.2 varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ || 38 ||
BRP020.039.1 daminaḥ śuṣmiṇaḥ snehā māndahāś ca dvijottamāḥ |
BRP020.039.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ || 39 ||
BRP020.040.1 yathoktakarmakartṛtvāt svādhikārakṣayāya te |
BRP020.040.2 tatra te tu kuśadvīpe brahmarūpaṃ janārdanam || 40 ||
BRP020.041.1 yajantaḥ kṣapayanty ugram adhikāraphalapradam |
BRP020.041.2 vidrumo hemaśailaś ca dyutimān puṣṭimāṃs tathā || 41 ||
BRP020.042.1 kuśeśayo hariś caiva saptamo mandarācalaḥ |
BRP020.042.2 varṣācalās tu saptaite dvīpe tatra dvijottamāḥ || 42 ||
BRP020.043.1 nadyaś ca sapta tāsāṃ tu vakṣye nāmāny anukramāt |
BRP020.043.2 dhūtapāpā śivā caiva pavitrā sammatis tathā || 43 ||
BRP020.044.1 vidyud ambho mahī cānyā sarvapāpaharās tv imāḥ |
BRP020.044.2 anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ || 44 ||