610
BRP200.008.1 ko 'yaṃ katham ayaṃ matsyajaṭhare samupāgataḥ |
BRP200.008.2 ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ || 8 ||

nārada uvāca:

BRP200.009.1 ayaṃ samastajagatāṃ sṛṣṭisaṃhārakāriṇā |
BRP200.009.2 śambareṇa hṛtaḥ kṛṣṇatanayaḥ sūtikāgṛhāt || 9 ||
BRP200.010.1 kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ |
BRP200.010.2 nararatnam idaṃ subhru viśrabdhā paripālaya || 10 ||

vyāsa uvāca:

BRP200.011.1 nāradenaivam uktā sā pālayām āsa taṃ śiśum |
BRP200.011.2 bālyād evātirāgeṇa rūpātiśayamohitā || 11 ||
BRP200.012.1 sa yadā yauvanābhogabhūṣito 'bhūd dvijottamāḥ |
BRP200.012.2 sābhilāṣā tadā sā tu babhūva gajagāminī || 12 ||
BRP200.013.1 māyāvatī dadau cāsmai māyā sarvā mahātmane |
BRP200.013.2 pradyumnāyātmabhūtāya tannyastahṛdayekṣaṇā |
BRP200.013.3 prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalalocanaḥ || 13 ||

pradyumna uvāca:

BRP200.014.1 mātṛbhāvaṃ vihāyaiva kimarthaṃ vartase 'nyathā || 14 ||

vyāsa uvāca:

BRP200.015.1 sā cāsmai kathayām āsa na putras tvaṃ mameti vai |
BRP200.015.2 tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ || 15 ||
BRP200.016.1 kṣiptaḥ samudre matsyasya samprāpto jaṭharān mayā |
BRP200.016.2 sā tu roditi te mātā kāntādyāpy ativatsalā || 16 ||

vyāsa uvāca:

BRP200.017.1 ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat |
BRP200.017.2 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ || 17 ||
BRP200.018.1 hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ |
BRP200.018.2 sapta māyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm || 18 ||
BRP200.019.1 tayā jaghāna taṃ daityaṃ māyayā kālaśambaram |
BRP200.019.2 utpatya ca tayā sārdham ājagāma pituḥ puram || 19 ||
BRP200.020.1 antaḥpure ca patitaṃ māyāvatyā samanvitam |
BRP200.020.2 taṃ dṛṣṭvā hṛṣṭasaṅkalpā babhūvuḥ kṛṣṇayoṣitaḥ |
BRP200.020.3 rukmiṇī cābravīt premṇā āsaktadṛṣṭir aninditā || 20 ||

rukmiṇy uvāca:

BRP200.021.1 dhanyāyāḥ khalv ayaṃ putro vartate navayauvane |
BRP200.021.2 asmin vayasi putro me pradyumno yadi jīvati || 21 ||
BRP200.022.1 sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā |
BRP200.022.2 athavā yādṛśaḥ sneho mama yādṛg vapuś ca te |
BRP200.022.3 harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati || 22 ||

vyāsa uvāca:

BRP200.023.1 etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ |
BRP200.023.2 antaḥpuravarāṃ devīṃ rukmiṇīṃ prāha harṣitaḥ || 23 ||