611

śrīkṛṣṇa uvāca:

BRP200.024.1 eṣa te tanayaḥ subhru hatvā śambaram āgataḥ |
BRP200.024.2 hṛto yenābhavat pūrvaṃ putras te sūtikāgṛhāt || 24 ||
BRP200.025.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī |
BRP200.025.2 śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam || 25 ||
BRP200.026.1 manmathe tu gate nāśaṃ tadudbhavaparāyaṇā |
BRP200.026.2 śambaraṃ mohayām āsa māyārūpeṇa rukmiṇi || 26 ||
BRP200.027.1 vivāhādyupabhogeṣu rūpaṃ māyāmayaṃ śubham |
BRP200.027.2 darśayām āsa daityasya tasyeyaṃ madirekṣaṇā || 27 ||
BRP200.028.1 kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ |
BRP200.028.2 viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā || 28 ||

vyāsa uvāca:

BRP200.029.1 tato harṣasamāviṣṭau rukmiṇīkeśavau tadā |
BRP200.029.2 nagarī ca samastā sā sādhu sādhv ity abhāṣata || 29 ||
BRP200.030.1 ciraṃ naṣṭena putreṇa saṅgatāṃ prekṣya rukmiṇīm |
BRP200.030.2 avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā || 30 ||

Chapter 201: Marriage of Aniruddha; killing of Rukmin

SS 309-310

vyāsa uvāca:

BRP201.001.1 cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca śobhanam |
BRP201.001.2 suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathāparam || 1 ||
BRP201.002.1 cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam |
BRP201.002.2 rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā || 2 ||
BRP201.003.1 anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ |
BRP201.003.2 kālindī mitravindā ca satyā nāgnajitī tathā || 3 ||
BRP201.004.1 devī jāmbavatī cāpi sadā tuṣṭā tu rohiṇī |
BRP201.004.2 madrarājasutā cānyā suśīlā śīlamaṇḍalā || 4 ||
BRP201.005.1 sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī |
BRP201.005.2 ṣoḍaśātra sahasrāṇi strīṇām anyāni cakriṇaḥ || 5 ||
BRP201.006.1 pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām |
BRP201.006.2 svayaṃvarasthāṃ jagrāha sāpi taṃ tanayaṃ hareḥ || 6 ||
BRP201.007.1 tasyām asyābhavat putro mahābalaparākramaḥ |
BRP201.007.2 aniruddho raṇe ruddho vīryodadhir arindamaḥ || 7 ||
BRP201.008.1 tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ |
BRP201.008.2 dauhitrāya dadau rukmī spardhayann api śauriṇā || 8 ||
BRP201.009.1 tasyā vivāhe rāmādyā yādavā hariṇā saha |
BRP201.009.2 rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvijāḥ || 9 ||
BRP201.010.1 vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ |
BRP201.010.2 kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan || 10 ||

kaliṅgādaya ūcuḥ:

BRP201.011.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat |
BRP201.011.2 tan nayāmo balaṃ tasmād dyūtenaiva mahādyute || 11 ||