613

Chapter 202: Naraka-episode

SS 310

vyāsa uvāca:

BRP202.001.1 dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ |
BRP202.001.2 ājagāmātha munayo mattairāvatapṛṣṭhagaḥ || 1 ||
BRP202.002.1 praviśya dvārakāṃ so 'tha samīpe ca hares tadā |
BRP202.002.2 kathayām āsa daityasya narakasya viceṣṭitam || 2 ||

indra uvāca:

BRP202.003.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā |
BRP202.003.2 praśamaṃ sarvaduḥkhāni nītāni madhusūdana || 3 ||
BRP202.004.1 tapasvijanarakṣāyai so 'riṣṭo dhenukas tathā |
BRP202.004.2 pralambādyās tathā keśī te sarve nihatās tvayā || 4 ||
BRP202.005.1 kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī |
BRP202.005.2 nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ || 5 ||
BRP202.006.1 yuṣmaddordaṇḍasambuddhiparitrāte jagattraye |
BRP202.006.2 yajñe yajñahaviḥ prāśya tṛptiṃ yānti divaukasaḥ || 6 ||
BRP202.007.1 so 'haṃ sāmpratam āyāto yannimittaṃ janārdana |
BRP202.007.2 tac chrutvā tatpratīkāraprayatnaṃ kartum arhasi || 7 ||
BRP202.008.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ |
BRP202.008.2 karoti sarvabhūtānām apaghātam arindama || 8 ||
BRP202.009.1 devasiddhasurādīnāṃ nṛpāṇāṃ ca janārdana |
BRP202.009.2 hatvā tu so 'suraḥ kanyā rurodha nijamandire || 9 ||
BRP202.010.1 chattraṃ yat salilasrāvi taj jahāra pracetasaḥ |
BRP202.010.2 mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam || 10 ||
BRP202.011.1 amṛtasrāviṇī divye mātur me 'mṛtakuṇḍale |
BRP202.011.2 jahāra so 'suro 'dityā vāñchaty airāvataṃ dvipam || 11 ||
BRP202.012.1 durnītam etad govinda mayā tasya tavoditam |
BRP202.012.2 yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām || 12 ||

vyāsa uvāca:

BRP202.013.1 iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ |
BRP202.013.2 gṛhītvā vāsavaṃ haste samuttasthau varāsanāt || 13 ||
BRP202.014.1 sañcintitam upāruhya garuḍaṃ gaganecaram |
BRP202.014.2 satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram || 14 ||
BRP202.015.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridaśālayam |
BRP202.015.2 tato jagāma sumanāḥ paśyatāṃ dvārakaukasām || 15 ||
BRP202.016.1 prāgjyotiṣapurasyāsya samantāc chatayojanam |
BRP202.016.2 ācitaṃ bhairavaiḥ pāśaiḥ parasainyanivāraṇe || 16 ||
BRP202.017.1 tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam |
BRP202.017.2 tato muraḥ samuttasthau taṃ jaghāna ca keśavaḥ || 17 ||
BRP202.018.1 muros tu tanayān sapta sahasrās tāṃs tato hariḥ |
BRP202.018.2 cakradhārāgninirdagdhāṃś cakāra śalabhān iva || 18 ||
BRP202.019.1 hatvā muraṃ hayagrīvaṃ tathā pañcajanaṃ dvijāḥ |
BRP202.019.2 prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat || 19 ||