614
BRP202.020.1 narakenāsya tatrābhūn mahāsainyena saṃyugaḥ |
BRP202.020.2 kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ || 20 ||
BRP202.021.1 śastrāstravarṣaṃ muñcantaṃ sa bhaumaṃ narakaṃ balī |
BRP202.021.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā || 21 ||
BRP202.022.1 hate tu narake bhūmir gṛhītvāditikuṇḍale |
BRP202.022.2 upatasthe jagannāthaṃ vākyaṃ cedam athābravīt || 22 ||

dharaṇy uvāca:

BRP202.023.1 yadāham uddhṛtā nātha tvayā śūkaramūrtinā |
BRP202.023.2 tvatsaṃsparśabhavaḥ putras tadāyaṃ mayy ajāyata || 23 ||
BRP202.024.1 so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ |
BRP202.024.2 gṛhāṇa kuṇḍale ceme pālayāsya ca santatim || 24 ||
BRP202.025.1 bhārāvataraṇārthāya mamaiva bhagavān imam |
BRP202.025.2 aṃśena lokam āyātaḥ prasādasumukha prabho || 25 ||
BRP202.026.1 tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'vyayaḥ |
BRP202.026.2 jagatsvarūpo yaś ca tvaṃ stūyase 'cyuta kiṃ mayā || 26 ||
BRP202.027.1 vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān sadā |
BRP202.027.2 sarvabhūtātmabhūtātmā stūyase 'cyuta kiṃ mayā || 27 ||
BRP202.028.1 paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān |
BRP202.028.2 yadā tadā stutir nāsti kimarthaṃ te pravartatām || 28 ||
BRP202.029.1 prasīda sarvabhūtātman narakena kṛtaṃ ca yat |
BRP202.029.2 tat kṣamyatām adoṣāya matsutaḥ sa nipātitaḥ || 29 ||

vyāsa uvāca:

BRP202.030.1 tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ |
BRP202.030.2 ratnāni narakāvāsāj jagrāha munisattamāḥ || 30 ||
BRP202.031.1 kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ |
BRP202.031.2 śatādhikāni dadṛśe sahasrāṇi dvijottamāḥ || 31 ||
BRP202.032.1 caturdaṃṣṭrān gajāṃś cogrān ṣaṭ sahasrāṇi dṛṣṭavān |
BRP202.032.2 kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim || 32 ||
BRP202.033.1 kanyās tāś ca tathā nāgāṃs tān aśvān dvārakāṃ purīm |
BRP202.033.2 prāpayām āsa govindaḥ sadyo narakakiṅkaraiḥ || 33 ||
BRP202.034.1 dadṛśe vāruṇaṃ chattraṃ tathaiva maṇiparvatam |
BRP202.034.2 āropayām āsa harir garuḍe patageśvare || 34 ||
BRP202.035.1 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān |
BRP202.035.2 adityāḥ kuṇḍale dātuṃ jagāma tridaśālayam || 35 ||