615

Chapter 203: Kṛṣṇa and Satyabhāmā in the world of the gods

SS 311-312

vyāsa uvāca:

BRP203.001.1 garuḍo vāruṇaṃ chattraṃ tathaiva maṇiparvatam |
BRP203.001.2 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau || 1 ||
BRP203.002.1 tataḥ śaṅkham upādhmāya svargadvāraṃ gato hariḥ |
BRP203.002.2 upatasthus tato devāḥ sārghapātrā janārdanam || 2 ||
BRP203.003.1 sa devair arcitaḥ kṛṣṇo devamātur niveśanam |
BRP203.003.2 sitābhraśikharākāraṃ praviśya dadṛśe 'ditim || 3 ||
BRP203.004.1 sa tāṃ praṇamya śakreṇa sahitaḥ kuṇḍalottame |
BRP203.004.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ || 4 ||
BRP203.005.1 tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim |
BRP203.005.2 tuṣṭāvāditir avyagraṃ kṛtvā tatpravaṇaṃ manaḥ || 5 ||

aditir uvāca:

BRP203.006.1 namas te puṇḍarīkākṣa bhaktānām abhayaṅkara |
BRP203.006.2 sanātanātman bhūtātman sarvātman bhūtabhāvana || 6 ||
BRP203.007.1 praṇetar manaso buddher indriyāṇāṃ guṇātmaka |
BRP203.007.2 sitadīrghādiniḥśeṣakalpanāparivarjita || 7 ||
BRP203.008.1 janmādibhir asaṃspṛṣṭasvapnādivārivarjitaḥ |
BRP203.008.2 sandhyā rātrir ahar bhūmir gaganaṃ vāyur ambu ca || 8 ||
BRP203.009.1 hutāśano mano buddhir bhūtādis tvaṃ tathācyuta |
BRP203.009.2 sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān || 9 ||
BRP203.010.1 brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvaraḥ |
BRP203.010.2 māyābhir etad vyāptaṃ te jagat sthāvarajaṅgamam || 10 ||
BRP203.011.1 anātmany ātmavijñānaṃ sā te māyā janārdana |
BRP203.011.2 ahaṃ mameti bhāvo 'tra yayā samupajāyate || 11 ||
BRP203.012.1 saṃsāramadhye māyāyās tavaitan nātha ceṣṭitam |
BRP203.012.2 yaiḥ svadharmaparair nātha narair ārādhito bhavān || 12 ||
BRP203.013.1 te taranty akhilām etāṃ māyām ātmavimuktaye |
BRP203.013.2 brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā || 13 ||
BRP203.014.1 viṣṇumāyāmahāvarte mohāndhatamasāvṛtāḥ |
BRP203.014.2 ārādhya tvām abhīpsante kāmān ātmabhavakṣaye || 14 ||
BRP203.015.1 pade te puruṣā baddhā māyayā bhagavaṃs tava |
BRP203.015.2 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca || 15 ||
BRP203.016.1 ārādhito na mokṣāya māyāvilasitaṃ hi tat |
BRP203.016.2 kaupīnācchādanaprāyā vāñchā kalpadrumād api || 16 ||
BRP203.017.1 jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ |
BRP203.017.2 tat prasīdākhilajaganmāyāmohakarāvyaya || 17 ||
BRP203.018.1 ajñānaṃ jñānasadbhāva bhūtabhūteśa nāśaya |
BRP203.018.2 namas te cakrahastāya śārṅgahastāya te namaḥ || 18 ||
BRP203.019.1 gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ |
BRP203.019.2 etat paśyāmi te rūpaṃ sthūlacihnopaśobhitam |
BRP203.019.3 na jānāmi paraṃ yat te prasīda parameśvara || 19 ||