618
BRP203.056.1 sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ |
BRP203.056.2 śārṅgiṇā preritāḥ sarve vyomni śālmalitūlavat || 56 ||
BRP203.057.1 garuḍaś cāpi vaktreṇa pakṣābhyāṃ ca nakhāṅkuraiḥ |
BRP203.057.2 bhakṣayann ahanad devān dānavāṃś ca sadā khagaḥ || 57 ||
BRP203.058.1 tataḥ śarasahasreṇa devendramadhusūdanau |
BRP203.058.2 parasparaṃ vavarṣāte dhārābhir iva toyadau || 58 ||
BRP203.059.1 airāvatena garuḍo yuyudhe tatra saṅkule |
BRP203.059.2 devaiḥ sametair yuyudhe śakreṇa ca janārdanaḥ || 59 ||
BRP203.060.1 chinneṣu śīryamāṇeṣu śastreṣv astreṣu satvaram |
BRP203.060.2 jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam || 60 ||
BRP203.061.1 tato hāhākṛtaṃ sarvaṃ trailokyaṃ sacarācaram |
BRP203.061.2 vajracakradharau dṛṣṭvā devarājajanārdanau || 61 ||
BRP203.062.1 kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ |
BRP203.062.2 na mumoca tadā cakraṃ tiṣṭha tiṣṭheti cābravīt || 62 ||
BRP203.063.1 pranaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam |
BRP203.063.2 satyabhāmābravīd vākyaṃ palāyanaparāyaṇam || 63 ||

satyabhāmovāca:

BRP203.064.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam |
BRP203.064.2 pārijātasragābhogāt tvām upasthāsyate śacī || 64 ||
BRP203.065.1 kīdṛśaṃ deva rājyaṃ te pārijātasragujjvalām |
BRP203.065.2 apaśyato yathāpūrvaṃ praṇayābhyāgatāṃ śacīm || 65 ||
BRP203.066.1 alaṃ śakra prayāsena na vrīḍāṃ yātum arhasi |
BRP203.066.2 nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ || 66 ||
BRP203.067.1 patigarvāvalepena bahumānapuraḥsaram |
BRP203.067.2 na dadarśa gṛhāyātām upacāreṇa māṃ śacī || 67 ||
BRP203.068.1 strītvād agurucittāhaṃ svabhartuḥ ślāghanāparā |
BRP203.068.2 tataḥ kṛtavatī śakra bhavatā saha vigraham || 68 ||
BRP203.069.1 tad alaṃ pārijātena parasvena hṛtena vā |
BRP203.069.2 rūpeṇa yaśasā caiva bhavet strī kā na garvitā || 69 ||

vyāsa uvāca:

BRP203.070.1 ity ukte vai nivavṛte devarājas tayā dvijāḥ |
BRP203.070.2 prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ || 70 ||
BRP203.071.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ |
BRP203.071.2 jitasya tena me vrīḍā jāyate viśvarūpiṇā || 71 ||
BRP203.072.1 yasmiñ jagat sakalam etad anādimadhye |
BRP203.072.2 yasmād yataś ca na bhaviṣyati sarvabhūtāt |
BRP203.072.3 tenodbhavapralayapālanakāraṇena |
BRP203.072.4 vrīḍā kathaṃ bhavati devi nirākṛtasya || 72 ||
BRP203.073.1 sakalabhuvanamūrtir alpā susūkṣmā |
BRP203.073.2 viditasakalavedair jñāyate yasya nānyaiḥ |