616

vyāsa uvāca:

BRP203.020.1 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim || 20 ||

śrīkṛṣṇa uvāca:

BRP203.021.1 mātā devi tvam asmākaṃ prasīda varadā bhava || 21 ||

aditir uvāca:

BRP203.022.1 evam astu yathecchā te tvam aśeṣasurāsuraiḥ |
BRP203.022.2 ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi || 22 ||

vyāsa uvāca:

BRP203.023.1 tato 'nantaram evāsya śakrāṇīsahitāṃ ditim |
BRP203.023.2 satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ || 23 ||

aditir uvāca:

BRP203.024.1 matprasādān na te subhru jarā vairūpyam eva ca |
BRP203.024.2 bhaviṣyaty anavadyāṅgi sarvakāmā bhaviṣyasi || 24 ||

vyāsa uvāca:

BRP203.025.1 adityā tu kṛtānujño devarājo janārdanam |
BRP203.025.2 yathāvat pūjayām āsa bahumānapuraḥsaram || 25 ||
BRP203.026.1 tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān |
BRP203.026.2 devodyānāni sarvāṇi nandanādīni sattamāḥ || 26 ||
BRP203.027.1 dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam |
BRP203.027.2 śaityāhlādakaraṃ divyaṃ tāmrapallavaśobhitam || 27 ||
BRP203.028.1 mathyamāne 'mṛte jātaṃ jātarūpasamaprabham |
BRP203.028.2 pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ |
BRP203.028.3 taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottamāḥ || 28 ||

satyabhāmovāca:

BRP203.029.1 kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ |
BRP203.029.2 yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me || 29 ||
BRP203.030.1 madgṛhe niṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ |
BRP203.030.2 na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī || 30 ||
BRP203.031.1 satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam |
BRP203.031.2 satyaṃ tad yadi govinda nopacārakṛtaṃ vacaḥ || 31 ||
BRP203.032.1 tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam |
BRP203.032.2 bibhratī pārijātasya keśapāśena mañjarīm |
BRP203.032.3 sapatnīnām ahaṃ madhye śobheyam iti kāmaye || 32 ||

vyāsa uvāca:

BRP203.033.1 ity uktaḥ sa prahasyainaṃ pārijātaṃ garutmati |
BRP203.033.2 āropayām āsa haris tam ūcur vanarakṣiṇaḥ || 33 ||

vanapālā ūcuḥ:

BRP203.034.1 bhoḥ śacī devarājasya mahiṣī tatparigraham |
BRP203.034.2 pārijātaṃ na govinda hartum arhasi pādapam || 34 ||
BRP203.035.1 śacīvibhūṣaṇārthāya devair amṛtamanthane |
BRP203.035.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi || 35 ||
BRP203.036.1 mauḍhyāt prārthayase kṣemī gṛhītvainaṃ ca ko vrajet |
BRP203.036.2 avaśyam asya devendro vikṛtiṃ kṛṣṇa yāsyati || 36 ||