619
BRP203.073.3 tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ |
BRP203.073.4 jagadupakṛtim ādyaṃ ko vijetuṃ samarthaḥ || 73 ||

Chapter 204: Reconciliation of Kṛṣṇa and Indra; the Pārijāta-tree on earth

SS 312

vyāsa uvāca:

BRP204.001.1 saṃstuto bhagavān itthaṃ devarājena keśavaḥ |
BRP204.001.2 prahasya bhāvagambhīram uvācedaṃ dvijottamāḥ || 1 ||

śrībhagavān uvāca:

BRP204.002.1 devarājo bhavān indro vayaṃ martyā jagatpate |
BRP204.002.2 kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama || 2 ||
BRP204.003.1 pārijātataruś cāyaṃ nīyatām ucitāspadam |
BRP204.003.2 gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt || 3 ||
BRP204.004.1 vajraṃ cedaṃ gṛhāṇa tvaṃ yaṣṭavyaṃ prahitaṃ tvayā |
BRP204.004.2 tavaivaitat praharaṇaṃ śakra vairividāraṇam || 4 ||

śakra uvāca:

BRP204.005.1 vimohayasi mām īśa martyo 'ham iti kiṃ vadan |
BRP204.005.2 jānīmas tvāṃ bhagavato 'nantasaukhyavido vayam || 5 ||
BRP204.006.1 yo 'si so 'si jagannātha pravṛttau nātha saṃsthitaḥ |
BRP204.006.2 jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana || 6 ||
BRP204.007.1 nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm |
BRP204.007.2 martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi || 7 ||

vyāsa uvāca:

BRP204.008.1 tathety uktvā tu devendram ājagāma bhuvaṃ hariḥ |
BRP204.008.2 prayuktaiḥ siddhagandharvaiḥ stūyamānas tv atharṣibhiḥ || 8 ||
BRP204.009.1 jagāma kṛṣṇaḥ sahasā gṛhītvā pādapottamam |
BRP204.009.2 tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ || 9 ||
BRP204.010.1 harṣam utpādayām āsa dvārakāvāsināṃ dvijāḥ |
BRP204.010.2 avatīryātha garuḍāt satyabhāmāsahāyavān || 10 ||
BRP204.011.1 niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum |
BRP204.011.2 yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm || 11 ||
BRP204.012.1 vāsyate yasya puṣpāṇāṃ gandhenorvī triyojanam |
BRP204.012.2 tatas te yādavāḥ sarve devagandhān amānuṣān || 12 ||
BRP204.013.1 dadṛśuḥ pādape tasmin kurvato mukhadarśanam |
BRP204.013.2 kiṅkaraiḥ samupānītaṃ hastyaśvādi tato dhanam || 13 ||
BRP204.014.1 striyaś ca kṛṣṇo jagrāha narakasya parigrahāt |
BRP204.014.2 tataḥ kāle śubhe prāpta upayeme janārdanaḥ || 14 ||
BRP204.015.1 tāḥ kanyā narakāvāsāt sarvato yāḥ samāhṛtāḥ |
BRP204.015.2 ekasminn eva govindaḥ kālenāsāṃ dvijottamāḥ || 15 ||