620
BRP204.016.1 jagrāha vidhivat pāṇīn pṛthagdehe svadharmataḥ |
BRP204.016.2 ṣoḍaśa strīsahasrāṇi śatam ekaṃ tathādhikam || 16 ||
BRP204.017.1 tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ |
BRP204.017.2 ekaikaśaś ca tāḥ kanyā menire madhusūdanam || 17 ||
BRP204.018.1 mamaiva pāṇigrahaṇaṃ govindaḥ kṛtavān iti |
BRP204.018.2 niśāsu jagataḥ sraṣṭā tāsāṃ geheṣu keśavaḥ |
BRP204.018.3 uvāsa viprāḥ sarvāsāṃ viśvarūpadharo hariḥ || 18 ||

Chapter 205: Descendants of Kṛṣṇa; Bāṇa-episode: Uṣā's dream

SS 312-313

vyāsa uvāca:

BRP205.001.1 pradyumnādyā hareḥ putrā rukmiṇyāṃ kathitā dvijāḥ |
BRP205.001.2 bhānvādikāṃś ca vai putrān satyabhāmā vyajāyata || 1 ||
BRP205.002.1 dīptimantaḥ prapakṣādyā rohiṇyās tanayā hareḥ |
BRP205.002.2 babhūvur jāmbavatyāś ca sāmbādyā bāhuśālinaḥ || 2 ||
BRP205.003.1 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ |
BRP205.003.2 saṅgrāmajitpradhānās tu śaibyāyāṃ cābhavan sutāḥ || 3 ||
BRP205.004.1 vṛkādyās tu sutā mādrī gātravatpramukhān sutān |
BRP205.004.2 avāpa lakṣmaṇā putrān kālindyāś ca śrutādayaḥ || 4 ||
BRP205.005.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ |
BRP205.005.2 aṣṭāyutāni putrāṇāṃ sahasrāṇi śataṃ tathā || 5 ||
BRP205.006.1 pradyumnaḥ pramukhas teṣāṃ rukmiṇyās tu sutas tataḥ |
BRP205.006.2 pradyumnād aniruddho 'bhūd vajras tasmād ajāyata || 6 ||
BRP205.007.1 aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ |
BRP205.007.2 bāṇasya tanayām ūṣām upayeme dvijottamāḥ || 7 ||
BRP205.008.1 yatra yuddham abhūd ghoraṃ hariśaṅkarayor mahat |
BRP205.008.2 chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā || 8 ||

munaya ūcuḥ:

BRP205.009.1 kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ |
BRP205.009.2 kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ || 9 ||
BRP205.010.1 etat sarvaṃ mahābhāga vaktum arhasi no 'khilam |
BRP205.010.2 mahat kautūhalaṃ jātaṃ śrotum etāṃ kathāṃ śubhām || 10 ||

vyāsa uvāca:

BRP205.011.1 uṣā bāṇasutā viprāḥ pārvatīṃ śambhunā saha |
BRP205.011.2 krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadā svayam |
BRP205.011.3 tataḥ sakalacittajñā gaurī tām āha bhāminīm || 11 ||

gaury uvāca:

BRP205.012.1 alam ity anutāpena bhartrā tvam api raṃsyase || 12 ||

vyāsa uvāca:

BRP205.013.1 ity uktā sā tadā cakre kadeti matim ātmanaḥ |
BRP205.013.2 ko vā bhartā mamety enāṃ punar apy āha pārvatī || 13 ||