621

pārvaty uvāca:

BRP205.014.1 vaiśākhe śukladvādaśyāṃ svapne yo 'bhibhavaṃ tava |
BRP205.014.2 kariṣyati sa te bhartā rājaputri bhaviṣyati || 14 ||

vyāsa uvāca:

BRP205.015.1 tasyāṃ tithau pumān svapne yathā devyā udīritaḥ |
BRP205.015.2 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā |
BRP205.015.3 tataḥ prabuddhā puruṣam apaśyantī tam utsukā || 15 ||

uṣovāca:

BRP205.016.1 kva gato 'sīti nirlajjā dvijāś coktavatī sakhīm |
BRP205.016.2 bāṇasya mantrī kumbhāṇḍaś citralekhā tu tatsutā || 16 ||
BRP205.017.1 tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate |
BRP205.017.2 yadā lajjākulā nāsya kathayām āsa sā sakhī || 17 ||
BRP205.018.1 tadā viśvāsam ānīya sarvam evānvavedayat |
BRP205.018.2 viditāyāṃ tu tām āha punar ūṣā yathoditam |
BRP205.018.3 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam || 18 ||

vyāsa uvāca:

BRP205.019.1 tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ |
BRP205.019.2 manuṣyāṃś cābhilikhyāsau citralekhāpy adarśayat || 19 ||
BRP205.020.1 apāsya sā tu gandharvāṃs tathoragasurāsurān |
BRP205.020.2 manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu || 20 ||
BRP205.021.1 kṛṣṇarāmau vilokyāsīt subhrūr lajjāyatekṣaṇā |
BRP205.021.2 pradyumnadarśane vrīḍādṛṣṭiṃ ninye tato dvijāḥ || 21 ||
BRP205.022.1 dṛṣṭvāniruddhaṃ ca tato lajjā kvāpi nirākṛtā |
BRP205.022.2 so 'yaṃ so 'yaṃ mamety ukte tayā sā yogagāminī |
BRP205.022.3 yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhī || 22 ||

Chapter 206: Bāṇa-episode (cont.)

SS 313-314

vyāsa uvāca:

BRP206.001.1 bāṇo 'pi praṇipatyāgre tataś cāha trilocanam || 1 ||

bāṇa uvāca:

BRP206.002.1 deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam |
BRP206.002.2 kaccin mamaiṣāṃ bāhūnāṃ sāphalyakaraṇo raṇaḥ |
BRP206.002.3 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ || 2 ||

śaṅkara uvāca:

BRP206.003.1 mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati |
BRP206.003.2 piśitāśijanānandaṃ prāpsyasi tvaṃ tadā raṇam || 3 ||

vyāsa uvāca:

BRP206.004.1 tataḥ praṇamya muditaḥ śambhum abhyāgato gṛhāt |
BRP206.004.2 bhagnaṃ dhvajam athālokya hṛṣṭo harṣaṃ paraṃ yayau || 4 ||