624

śrībhagavān uvāca:

BRP206.046.1 yuṣmaddattavaro bāṇo jīvatād eṣa śaṅkara |
BRP206.046.2 tvadvākyagauravād etan mayā cakraṃ nivartitam || 46 ||
BRP206.047.1 tvayā yad abhayaṃ dattaṃ tad dattam abhayaṃ mayā |
BRP206.047.2 matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṅkara || 47 ||
BRP206.048.1 yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam |
BRP206.048.2 avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ || 48 ||

vyāsa uvāca:

BRP206.049.1 ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati |
BRP206.049.2 tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ || 49 ||
BRP206.050.1 tato 'niruddham āropya sapatnīkaṃ garutmati |
BRP206.050.2 ājagmur dvārakāṃ rāmakārṣṇidāmodarāḥ purīm || 50 ||

Chapter 207: Pauṇḍraka claiming to be Viṣṇu; the burning of Kāśi

SS 314-315

munaya ūcuḥ:

BRP207.001.1 cakre karma mahac chaurir bibhrad yo mānuṣīṃ tanum |
BRP207.001.2 jigāya śakraṃ śarvaṃ ca sarvadevāṃś ca līlayā || 1 ||
BRP207.002.1 yac cānyad akarot karma divyaceṣṭāvighātakṛt |
BRP207.002.2 kathyatāṃ tan muniśreṣṭha paraṃ kautūhalaṃ hi naḥ || 2 ||

vyāsa uvāca:

BRP207.003.1 gadato me muniśreṣṭhāḥ śrūyatām idam ādarāt |
BRP207.003.2 narāvatāre kṛṣṇena dagdhā vārāṇasī yathā || 3 ||
BRP207.004.1 pauṇḍrako vāsudevaś ca vāsudevo 'bhavad bhuvi |
BRP207.004.2 avatīrṇas tvam ity ukto janair ajñānamohitaiḥ || 4 ||
BRP207.005.1 sa mene vāsudevo 'ham avatīrṇo mahītale |
BRP207.005.2 naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat |
BRP207.005.3 dūtaṃ ca preṣayām āsa sa kṛṣṇāya dvijottamāḥ || 5 ||

dūta uvāca:

BRP207.006.1 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma mātmanaḥ |
BRP207.006.2 vāsudevātmakaṃ mūḍha muktvā sarvam aśeṣataḥ || 6 ||
BRP207.007.1 ātmano jīvitārthaṃ ca tathā me praṇatiṃ vraja || 7 ||

vyāsa uvāca:

BRP207.008.1 ity uktaḥ sa prahasyaiva dūtaṃ prāha janārdanaḥ || 8 ||

śrībhagavān uvāca:

BRP207.009.1 nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai |
BRP207.009.2 vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama || 9 ||
BRP207.010.1 jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām |
BRP207.010.2 gṛhītacihna evāham āgamiṣyāmi te puram || 10 ||