626
BRP207.031.1 sa vavre bhagavan kṛtyā pitur hantur vadhāya me |
BRP207.031.2 samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara || 31 ||

vyāsa uvāca:

BRP207.032.1 evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram |
BRP207.032.2 mahākṛtyā samuttasthau tasyaivāgniniveśanāt || 32 ||
BRP207.033.1 tato jvālākarālāsyā jvalatkeśakalāpikā |
BRP207.033.2 kṛṣṇa kṛṣṇeti kupitā kṛtvā dvāravatīṃ yayau || 33 ||
BRP207.034.1 tām avekṣya janaḥ sarvo raudrāṃ vikṛtalocanām |
BRP207.034.2 yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam || 34 ||

janā ūcuḥ:

BRP207.035.1 kāśirājasuteneyam ārādhya vṛṣabhadhvajam |
BRP207.035.2 utpāditā mahākṛtyā vadhāya tava cakriṇaḥ |
BRP207.035.3 jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām || 35 ||

vyāsa uvāca:

BRP207.036.1 cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā |
BRP207.036.2 tad agnimālājaṭilaṃ jvālodgārātibhīṣaṇam || 36 ||
BRP207.037.1 kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam |
BRP207.037.2 tataḥ sā cakravidhvastā kṛtyā māheśvarī tadā || 37 ||
BRP207.038.1 jagāma veginī vegāt tad apy anujagāma tām |
BRP207.038.2 kṛtyā vārāṇasīm eva praviveśa tvarānvitā || 38 ||
BRP207.039.1 viṣṇucakrapratihataprabhāvā munisattamāḥ |
BRP207.039.2 tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam || 39 ||
BRP207.040.1 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau |
BRP207.040.2 śastrāstramokṣabahulaṃ dagdhvā tad balam ojasā || 40 ||
BRP207.041.1 kṛtvākṣemām aśeṣāṃ tāṃ purīṃ vārāṇasīṃ yayau |
BRP207.041.2 prabhūtabhṛtyapaurāṃ tāṃ sāśvamātaṅgamānavām || 41 ||
BRP207.042.1 aśeṣadurgakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api |
BRP207.042.2 jvālāparivṛtāśeṣagṛhaprākāratoraṇām || 42 ||
BRP207.043.1 dadāha tāṃ purīṃ cakraṃ sakalām eva satvaram |
BRP207.043.2 akṣīṇāmarṣam atyalpasādhyasādhananispṛham |
BRP207.043.3 tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam || 43 ||

Chapter 208: Balarāma's heroic deeds: Release of Sāmba

SS 315-316

munaya ūcuḥ:

BRP208.001.1 śrotum icchāmahe bhūyo balabhadrasya dhīmataḥ |
BRP208.001.2 mune parākramaṃ śauryaṃ tan no vyākhyātum arhasi || 1 ||
BRP208.002.1 yamunākarṣaṇādīni śrutāny asmābhir atra vai |
BRP208.002.2 tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ || 2 ||

vyāsa uvāca:

BRP208.003.1 śṛṇudhvaṃ munayaḥ karma yad rāmeṇābhavat kṛtam |
BRP208.003.2 anantenāprameyena śeṣeṇa dharaṇībhṛtā || 3 ||