627
BRP208.004.1 duryodhanasya tanayāṃ svayaṃvarakṛtekṣaṇām |
BRP208.004.2 balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ || 4 ||
BRP208.005.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ |
BRP208.005.2 bhīṣmadroṇādayaś caiva babandhur yudhi nirjitam || 5 ||
BRP208.006.1 tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu |
BRP208.006.2 munayaḥ praticakruś ca tān vihantuṃ mahodyamam || 6 ||
BRP208.007.1 tān nivārya balaḥ prāha madalolākulākṣaram |
BRP208.007.2 mokṣyanti te madvacanād yāsyāmy eko hi kauravān || 7 ||
BRP208.008.1 baladevas tato gatvā nagaraṃ nāgasāhvayam |
BRP208.008.2 bāhyopavanamadhye 'bhūn na viveśa ca tat puram || 8 ||
BRP208.009.1 balam āgatam ājñāya tadā duryodhanādayaḥ |
BRP208.009.2 gām argham udakaṃ caiva rāmāya pratyavedayan |
BRP208.009.3 gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān || 9 ||

baladeva uvāca:

BRP208.010.1 ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata || 10 ||

vyāsa uvāca:

BRP208.011.1 tatas tadvacanaṃ śrutvā bhīṣmadroṇādayo dvijāḥ |
BRP208.011.2 karṇaduryodhanādyāś ca cukrudhur dvijasattamāḥ || 11 ||
BRP208.012.1 ūcuś ca kupitāḥ sarve bāhlikādyāś ca bhūmipāḥ |
BRP208.012.2 arājārhaṃ yador vaṃśam avekṣya muśalāyudham || 12 ||

kauravā ūcuḥ:

BRP208.013.1 bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ |
BRP208.013.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati || 13 ||
BRP208.014.1 ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati |
BRP208.014.2 tad alaṃ pāṇḍuraiś chattrair nṛpayogyair alaṅkṛtaiḥ || 14 ||
BRP208.015.1 tad gaccha balabhadra tvaṃ sāmbam anyāyaceṣṭitam |
BRP208.015.2 vimokṣyāmo na bhavato nograsenasya śāsanāt || 15 ||
BRP208.016.1 praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ |
BRP208.016.2 na nāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ || 16 ||
BRP208.017.1 garvam āropitā yūyaṃ samānāsanabhojanaiḥ |
BRP208.017.2 ko doṣo bhavatāṃ nītir yat prīṇāty anapekṣitā || 17 ||
BRP208.018.1 asmābhir arcyo bhavatā yo 'yaṃ bala niveditaḥ |
BRP208.018.2 premṇaiva na tad asmākaṃ kulād yuṣmatkulocitam || 18 ||

vyāsa uvāca:

BRP208.019.1 ity uktvā kuravaḥ sarve nāmuñcanta hareḥ sutam |
BRP208.019.2 kṛtaikaniścayāḥ sarve viviśur gajasāhvayam || 19 ||
BRP208.020.1 mattaḥ kopena cāghūrṇaṃ tato 'dhikṣepajanmanā |
BRP208.020.2 utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ || 20 ||
BRP208.021.1 tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ |
BRP208.021.2 āsphoṭayām āsa tadā diśaḥ śabdena pūrayan |
BRP208.021.3 uvāca cātitāmrākṣo bhrukuṭīkuṭilānanaḥ || 21 ||

baladeva uvāca:

BRP208.022.1 aho mahāvalepo 'yam asārāṇāṃ durātmanām |
BRP208.022.2 kauravāṇām ādhipatyam asmākaṃ kila kālajam || 22 ||