628
BRP208.023.1 ugrasenasya ye nājñāṃ manyante cāpy alaṅghanām |
BRP208.023.2 ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ || 23 ||
BRP208.024.1 sadādhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ |
BRP208.024.2 dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane || 24 ||
BRP208.025.1 pārijātataroḥ puṣpamañjarīr vanitājanaḥ |
BRP208.025.2 bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ || 25 ||
BRP208.026.1 samastabhūbhujāṃ nātha ugrasenaḥ sa tiṣṭhatu |
BRP208.026.2 adya niṣkauravām urvīṃ kṛtvā yāsyāmi tāṃ purīm || 26 ||
BRP208.027.1 karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam |
BRP208.027.2 duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca || 27 ||
BRP208.028.1 somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram |
BRP208.028.2 yamajau kauravāṃś cānyān hanyāṃ sāśvarathadvipān || 28 ||
BRP208.029.1 vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm |
BRP208.029.2 dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān || 29 ||
BRP208.030.1 athavā kauravādīnāṃ samastaiḥ kurubhiḥ saha |
BRP208.030.2 bhārāvataraṇe śīghraṃ devarājena coditaḥ || 30 ||
BRP208.031.1 bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam || 31 ||

vyāsa uvāca:

BRP208.032.1 ity uktvā krodharaktākṣas tālāṅko 'dhomukhaṃ halam |
BRP208.032.2 prākāravapre vinyasya cakarṣa muśalāyudhaḥ || 32 ||
BRP208.033.1 āghūrṇitaṃ tat sahasā tato vai hastināpuram |
BRP208.033.2 dṛṣṭvā saṅkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ || 33 ||

kauravā ūcuḥ:

BRP208.034.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā |
BRP208.034.2 upasaṃhriyatāṃ kopaḥ prasīda muśalāyudha || 34 ||
BRP208.035.1 eṣa sāmbaḥ sapatnīkas tava niryātito bala |
BRP208.035.2 avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām || 35 ||

vyāsa uvāca:

BRP208.036.1 tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam |
BRP208.036.2 niṣkramya svapurīṃ tūrṇaṃ kauravā munisattamāḥ || 36 ||
BRP208.037.1 bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam |
BRP208.037.2 kṣāntam eva mayety āha balo balavatāṃ varaḥ || 37 ||
BRP208.038.1 adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvijāḥ |
BRP208.038.2 eṣa prabhāvo rāmasya balaśauryavato dvijāḥ || 38 ||
BRP208.039.1 tatas tu kauravāḥ sāmbaṃ sampūjya halinā saha |
BRP208.039.2 preṣayām āsur udvāhadhanabhāryāsamanvitam || 39 ||