86

Chapter 21: Description of the nether worlds

SS 56-57

lomaharṣaṇa uvāca:

BRP021.001.1 vistāra eṣa kathitaḥ pṛthivyā munisattamāḥ |
BRP021.001.2 saptatis tu sahasrāṇi taducchrāyo 'pi kathyate || 1 ||
BRP021.002.1 daśasāhasram ekaikaṃ pātālaṃ munisattamāḥ |
BRP021.002.2 atalaṃ vitalaṃ caiva nitalaṃ sutalaṃ tathā || 2 ||
BRP021.003.1 talātalaṃ rasātalaṃ pātālaṃ cāpi saptamam |
BRP021.003.2 kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanī || 3 ||
BRP021.004.1 bhūmayo yatra viprendrā varaprāsādaśobhitāḥ |
BRP021.004.2 teṣu dānavadaiteyajātayaḥ śataśaḥ sthitāḥ || 4 ||
BRP021.005.1 nāgānāṃ ca mahāṅgānāṃ jñātayaś ca dvijottamāḥ |
BRP021.005.2 svarlokād api ramyāṇi pātālānīti nāradaḥ || 5 ||
BRP021.006.1 prāha svargasadomadhye pātālebhyo gato divam |
BRP021.006.2 āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ || 6 ||
BRP021.007.1 nāgābharaṇabhūṣāś ca pātālaṃ kena tatsamam |
BRP021.007.2 daityadānavakanyābhir itaś cetaś ca śobhite || 7 ||
BRP021.008.1 pātāle kasya na prītir vimuktasyāpi jāyate |
BRP021.008.2 divārkaraśmayo yatra prabhās tanvanti nātapam || 8 ||
BRP021.009.1 śaśinaś ca na śītāya niśi dyotāya kevalam |
BRP021.009.2 bhakṣyabhojyamahāpānamadamattaiś ca bhogibhiḥ || 9 ||
BRP021.010.1 yatra na jñāyate kālo gato 'pi danujādibhiḥ |
BRP021.010.2 vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ || 10 ||
BRP021.011.1 puṃskokilādilāpāś ca manojñāny ambarāṇi ca |
BRP021.011.2 bhūṣaṇāny atiramyāṇi gandhādyaṃ cānulepanam || 11 ||
BRP021.012.1 vīṇāveṇumṛdaṅgānāṃ niḥsvanāś ca sadā dvijāḥ |
BRP021.012.2 etāny anyāni ramyāṇi bhāgyabhogyāni dānavaiḥ || 12 ||
BRP021.013.1 daityoragaiś ca bhujyante pātālāntaragocaraiḥ |
BRP021.013.2 pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ || 13 ||
BRP021.014.1 śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ |
BRP021.014.2 yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ || 14 ||
BRP021.015.1 sahasraśirasā vyaktaḥ svastikāmalabhūṣaṇaḥ |
BRP021.015.2 phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ || 15 ||
BRP021.016.1 sarvān karoti nirvīryān hitāya jagato 'surān |
BRP021.016.2 madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ || 16 ||
BRP021.017.1 kirīṭī sragdharo bhāti sāgniśveta ivācalaḥ |
BRP021.017.2 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ || 17 ||
BRP021.018.1 sābhragaṅgāprapāto 'sau kailāsādrir ivottamaḥ |
BRP021.018.2 lāṅgalāsaktahastāgro bibhran muśalam uttamam || 18 ||