630
BRP209.020.1 papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ |
BRP209.020.2 patatā taccharīreṇa gireḥ śṛṅgam aśīryata || 20 ||
BRP209.021.1 munayaḥ śatadhā vajrivajreṇeva hi tāḍitam |
BRP209.021.2 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ || 21 ||
BRP209.022.1 praśaśaṃsus tadābhyetya sādhv etat te mahat kṛtam |
BRP209.022.2 anena duṣṭakapinā daityapakṣopakāriṇā |
BRP209.022.3 jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ || 22 ||

vyāsa uvāca:

BRP209.023.1 evaṃvidhāny anekāni baladevasya dhīmataḥ |
BRP209.023.2 karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ || 23 ||

Chapter 210: The destruction of the Yādavas

SS 316-317

vyāsa uvāca:

BRP210.001.1 evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān |
BRP210.001.2 cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte || 1 ||
BRP210.002.1 kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ |
BRP210.002.2 avatārayām āsa hariḥ samastākṣauhiṇīvadhāt || 2 ||
BRP210.003.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān |
BRP210.003.2 śāpavyājena viprāṇām upasaṃhṛtavān kulam || 3 ||
BRP210.004.1 utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ |
BRP210.004.2 svāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam || 4 ||

munaya ūcuḥ:

BRP210.005.1 sa vipraśāpavyājena sañjahre svakulaṃ katham |
BRP210.005.2 kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ || 5 ||

vyāsa uvāca:

BRP210.006.1 viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ |
BRP210.006.2 piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ || 6 ||
BRP210.007.1 tatas te yauvanonmattā bhāvikāryapracoditāḥ |
BRP210.007.2 sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā |
BRP210.007.3 prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram || 7 ||

kumārā ūcuḥ:

BRP210.008.1 iyaṃ strī putrakāmā tu prabho kiṃ janayiṣyati || 8 ||

vyāsa uvāca:

BRP210.009.1 divyajñānopapannās te vipralabdhā kumārakaiḥ |
BRP210.009.2 śāpaṃ dadus tadā viprās teṣāṃ nāśāya suvratāḥ || 9 ||
BRP210.010.1 munayaḥ kupitāḥ procur muśalaṃ janayiṣyati |
BRP210.010.2 yenākhilakulotsādo yādavānāṃ bhaviṣyati || 10 ||
BRP210.011.1 ity uktās taiḥ kumārās ta ācacakṣur yathātatham |
BRP210.011.2 ugrasenāya muśalaṃ jajñe sāmbasya codarāt || 11 ||