632
BRP210.030.1 tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān |
BRP210.030.2 mahotpātāñ śamāyaiṣāṃ prabhāsaṃ yāma mā ciram || 30 ||

vyāsa uvāca:

BRP210.031.1 mahābhāgavataḥ prāha praṇipatyoddhavo harim || 31 ||

uddhava uvāca:

BRP210.032.1 bhagavan yan mayā kāryaṃ tad ājñāpaya sāmpratam |
BRP210.032.2 manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati |
BRP210.032.3 nāśāyāsya nimittāni kulasyācyuta lakṣaye || 32 ||

śrībhagavān uvāca:

BRP210.033.1 gaccha tvaṃ divyayā gatyā matprasādasamutthayā |
BRP210.033.2 badarīm āśramaṃ puṇyaṃ gandhamādanaparvate || 33 ||
BRP210.034.1 naranārāyaṇasthāne pavitritamahītale |
BRP210.034.2 manmanā matprasādena tatra siddhim avāpsyasi || 34 ||
BRP210.035.1 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam |
BRP210.035.2 dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati || 35 ||

vyāsa uvāca:

BRP210.036.1 ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ |
BRP210.036.2 naranārāyaṇasthānaṃ keśavenānumoditaḥ || 36 ||
BRP210.037.1 tatas te yādavāḥ sarve rathān āruhya śīghragān |
BRP210.037.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvijāḥ || 37 ||
BRP210.038.1 prāpya prabhāsaṃ prayatā prītās te kukkurāndhakāḥ |
BRP210.038.2 cakrus tatra surāpānaṃ vāsudevānumoditāḥ || 38 ||
BRP210.039.1 pibatāṃ tatra vai teṣāṃ saṅgharṣeṇa parasparam |
BRP210.039.2 yādavānāṃ tato jajñe kalahāgniḥ kṣayāvahaḥ || 39 ||
BRP210.040.1 jaghnuḥ parasparaṃ te tu śastrair daivabalāt kṛtāḥ |
BRP210.040.2 kṣīṇaśastrās tu jagṛhuḥ pratyāsannām athairakām || 40 ||
BRP210.041.1 erakā tu gṛhītā tair vajrabhūteva lakṣyate |
BRP210.041.2 tayā parasparaṃ jaghnuḥ samprahāraiḥ sudāruṇaiḥ || 41 ||
BRP210.042.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ |
BRP210.042.2 aniruddhādayaś cānye pṛthur vipṛthur eva ca || 42 ||
BRP210.043.1 cāruvarmā sucāruś ca tathākrūrādayo dvijāḥ |
BRP210.043.2 erakārūpibhir vajrais te nijaghnuḥ parasparam || 43 ||
BRP210.044.1 nivārayām āsa harir yādavās te ca keśavam |
BRP210.044.2 sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam || 44 ||
BRP210.045.1 kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade |
BRP210.045.2 vadhāya teṣāṃ muśalaṃ muṣṭiloham abhūt tadā || 45 ||
BRP210.046.1 jaghāna tena niḥśeṣān ātatāyī sa yādavān |
BRP210.046.2 jaghnuś ca sahasābhyetya tathānye tu parasparam || 46 ||
BRP210.047.1 tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ |
BRP210.047.2 paśyato dārukasyāśu hṛto 'śvair dvijasattamāḥ || 47 ||