633
BRP210.048.1 cakraṃ gadā tathā śārṅgaṃ tūṇau śaṅkho 'sir eva ca |
BRP210.048.2 pradakṣiṇaṃ tataḥ kṛtvā jagmur ādityavartmanā || 48 ||
BRP210.049.1 kṣaṇamātreṇa vai tatra yādavānām abhūt kṣayaḥ |
BRP210.049.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca dvijottamāḥ || 49 ||
BRP210.050.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūlakṛtāsanam |
BRP210.050.2 dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam || 50 ||
BRP210.051.1 niṣkramya sa mukhāt tasya mahābhogo bhujaṅgamaḥ |
BRP210.051.2 prayātaś cārṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ || 51 ||
BRP210.052.1 tam arghyam ādāya tadā jaladhiḥ sammukhaṃ yayau |
BRP210.052.2 praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ |
BRP210.052.3 dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ || 52 ||

śrībhagavān uvāca:

BRP210.053.1 idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ |
BRP210.053.2 niryāṇaṃ baladevasya yādavānāṃ tathā kṣayam || 53 ||
BRP210.054.1 yoge sthitvāham apy etat parityajya kalevaram |
BRP210.054.2 vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ || 54 ||
BRP210.055.1 yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati |
BRP210.055.2 tasmād rathaiḥ susajjais tu pratīkṣyo hy arjunāgamaḥ || 55 ||
BRP210.056.1 na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave |
BRP210.056.2 tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ || 56 ||
BRP210.057.1 gatvā ca brūhi kaunteyam arjunaṃ vacanaṃ mama |
BRP210.057.2 pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ || 57 ||
BRP210.058.1 ity arjunena sahito dvāravatyāṃ bhavāñ janam |
BRP210.058.2 gṛhītvā yātu vajraś ca yadurājo bhaviṣyati || 58 ||

Chapter 211: Kṛṣṇa's death

SS 318

vyāsa uvāca:

BRP211.001.1 ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ |
BRP211.001.2 pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam || 1 ||
BRP211.002.1 sa ca gatvā tathā cakre dvārakāyāṃ tathārjunam |
BRP211.002.2 ānināya mahābuddhiṃ vajraṃ cakre tathā nṛpam || 2 ||
BRP211.003.1 bhagavān api govindo vāsudevātmakaṃ param |
BRP211.003.2 brahmātmani samāropya sarvabhūteṣv adhārayat || 3 ||
BRP211.004.1 sa mānayan dvijavaco durvāsā yad uvāca ha |
BRP211.004.2 yogayukto 'bhavat pādaṃ kṛtvā jānuni sattamāḥ || 4 ||
BRP211.005.1 samprāpto vai jarā nāma tadā tatra sa lubdhakaḥ |
BRP211.005.2 muśalaśeṣalohasya sāyakaṃ dhārayan param || 5 ||
BRP211.006.1 sa tatpādaṃ mṛgākāraṃ samavekṣya vyavasthitaḥ |
BRP211.006.2 tato vivyādha tenaiva tomareṇa dvijottamāḥ || 6 ||