634
BRP211.007.1 gataś ca dadṛśe tatra caturbāhudharaṃ naram |
BRP211.007.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ || 7 ||
BRP211.008.1 ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā |
BRP211.008.2 kṣamyatām ātmapāpena dagdhaṃ mā dagdhum arhasi || 8 ||

vyāsa uvāca:

BRP211.009.1 tatas taṃ bhagavān āha nāsti te bhayam aṇv api |
BRP211.009.2 gaccha tvaṃ matprasādena lubdha svargeśvarāspadam || 9 ||

vyāsa uvāca:

BRP211.010.1 vimānam āgataṃ sadyas tadvākyasamanantaram |
BRP211.010.2 āruhya prayayau svargaṃ lubdhakas tatprasādataḥ || 10 ||
BRP211.011.1 gate tasmin sa bhagavān saṃyojyātmānam ātmani |
BRP211.011.2 brahmabhūte 'vyaye 'cintye vāsudevamaye 'male || 11 ||
BRP211.012.1 ajanmany ajare 'nāśiny aprameye 'khilātmani |
BRP211.012.2 tyaktvā sa mānuṣaṃ deham avāpa trividhāṃ gatim || 12 ||

Chapter 212: Arjuna's deeds and failures after Kṛṣṇa's death

SS 318-320

vyāsa uvāca:

BRP212.001.1 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare |
BRP212.001.2 saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt || 1 ||
BRP212.002.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ |
BRP212.002.2 upagṛhya harer dehaṃ viviśus tā hutāśanam || 2 ||
BRP212.003.1 revatī caiva rāmasya deham āśliṣya sattamāḥ |
BRP212.003.2 viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam || 3 ||
BRP212.004.1 ugrasenas tu tac chrutvā tathaivānakadundubhiḥ |
BRP212.004.2 devakī rohiṇī caiva viviśur jātavedasam || 4 ||
BRP212.005.1 tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi |
BRP212.005.2 niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca || 5 ||
BRP212.006.1 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ |
BRP212.006.2 vajraṃ janaṃ ca kaunteyaḥ pālayañ śanakair yayau || 6 ||
BRP212.007.1 sabhā sudharmā kṛṣṇena martyaloke samāhṛtā |
BRP212.007.2 svargaṃ jagāma bho viprāḥ pārijātaś ca pādapaḥ || 7 ||
BRP212.008.1 yasmin dine harir yāto divaṃ santyajya medinīm |
BRP212.008.2 tasmin dine 'vatīrṇo 'yaṃ kālakāyaḥ kaliḥ kila || 8 ||
BRP212.009.1 plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ |
BRP212.009.2 yaduśreṣṭhagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ || 9 ||
BRP212.010.1 nātikrāmati bho viprās tad adyāpi mahodadhiḥ |
BRP212.010.2 nityaṃ sannihitas tatra bhagavān keśavo yataḥ || 10 ||
BRP212.011.1 tad atīva mahāpuṇyaṃ sarvapātakanāśanam |
BRP212.011.2 viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate || 11 ||