638
BRP212.068.1 bhavodbhave ca kaunteya sahāyas te janārdanaḥ |
BRP212.068.2 bhavānte tvadvipakṣās te keśavenāvalokitāḥ || 68 ||
BRP212.069.1 kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān |
BRP212.069.2 ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam || 69 ||
BRP212.070.1 pārthaitat sarvabhūteṣu harer līlāviceṣṭitam |
BRP212.070.2 tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ || 70 ||
BRP212.071.1 gṛhītā dasyubhir yac ca rakṣitā bhavatā striyaḥ |
BRP212.071.2 tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna || 71 ||
BRP212.072.1 aṣṭāvakraḥ purā vipra udavāsarato 'bhavat |
BRP212.072.2 bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam || 72 ||
BRP212.073.1 jiteṣv asurasaṅgheṣu merupṛṣṭhe mahotsavaḥ |
BRP212.073.2 babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ || 73 ||
BRP212.074.1 rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ |
BRP212.074.2 tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava || 74 ||
BRP212.075.1 ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim |
BRP212.075.2 vinayāvanatāś caiva praṇemuḥ stotratatparāḥ || 75 ||
BRP212.076.1 yathā yathā prasanno 'bhūt tuṣṭuvus taṃ tathā tathā |
BRP212.076.2 sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām || 76 ||

aṣṭāvakra uvāca:

BRP212.077.1 prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate |
BRP212.077.2 mattas tad vriyatāṃ sarvaṃ pradāsyāmy api durlabham || 77 ||

vyāsa uvāca:

BRP212.078.1 rambhātilottamādyāś ca divyāś cāpsaraso 'bruvan || 78 ||

apsarasa ūcuḥ:

BRP212.079.1 prasanne tvayy asamprāptaṃ kim asmākam iti dvijāḥ || 79 ||
BRP212.080.1 itarās tv abruvan vipra prasanno bhagavan yadi |
BRP212.080.2 tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam || 80 ||

vyāsa uvāca:

BRP212.081.1 evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ |
BRP212.081.2 tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā || 81 ||
BRP212.082.1 taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat |
BRP212.082.2 tāḥ śaśāpa muniḥ kopam avāpya kurunandana || 82 ||

aṣṭāvakra uvāca:

BRP212.083.1 yasmād virūparūpaṃ māṃ matvā hāsāvamānanā |
BRP212.083.2 bhavatībhiḥ kṛtā tasmād eṣa śāpaṃ dadāmi vaḥ || 83 ||
BRP212.084.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam |
BRP212.084.2 macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha || 84 ||

vyāsa uvāca:

BRP212.085.1 ity udīritam ākarṇya munis tābhiḥ prasāditaḥ |
BRP212.085.2 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha || 85 ||
BRP212.086.1 evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam |
BRP212.086.2 bhartāraṃ prāpya tāḥ prāptā dasyuhastaṃ varāṅganāḥ || 86 ||