635
BRP212.012.1 pārthaḥ pañcanade deśe bahudhānyadhanānvite |
BRP212.012.2 cakāra vāsaṃ sarvasya janasya munisattamāḥ || 12 ||
BRP212.013.1 tato lobhaḥ samabhavat pārthenaikena dhanvinā |
BRP212.013.2 dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ || 13 ||
BRP212.014.1 tatas te pāpakarmāṇo lobhopahatacetasaḥ |
BRP212.014.2 ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ || 14 ||

ābhīrā ūcuḥ:

BRP212.015.1 ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram |
BRP212.015.2 nayaty asmān atikramya dhig etat kriyatāṃ balam || 15 ||
BRP212.016.1 hatvā garvasamārūḍho bhīṣmadroṇajayadrathān |
BRP212.016.2 karṇādīṃś ca na jānāti balaṃ grāmanivāsinām || 16 ||
BRP212.017.1 balajyeṣṭhān narān anyān grāmyāṃś caiva viśeṣataḥ |
BRP212.017.2 sarvān evāvajānāti kiṃ vo bahubhir uttaraiḥ || 17 ||

vyāsa uvāca:

BRP212.018.1 tato yaṣṭipraharaṇā dasyavo loṣṭahāriṇaḥ |
BRP212.018.2 sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram |
BRP212.018.3 tato nivṛttaḥ kaunteyaḥ prāhābhīrān hasann iva || 18 ||

arjuna uvāca:

BRP212.019.1 nivartadhvam adharmajñā yadīto na mumūrṣavaḥ || 19 ||

vyāsa uvāca:

BRP212.020.1 avajñāya vacas tasya jagṛhus te tadā dhanam |
BRP212.020.2 strījanaṃ cāpi kaunteyād viṣvaksenaparigraham || 20 ||
BRP212.021.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi |
BRP212.021.2 āropayitum ārebhe na śaśāka sa vīryavān || 21 ||
BRP212.022.1 cakāra sajjaṃ kṛcchrāt tu tad abhūc chithilaṃ punaḥ |
BRP212.022.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ || 22 ||
BRP212.023.1 śarān mumoca caiteṣu pārthaḥ śeṣān sa harṣitaḥ |
BRP212.023.2 na bhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā || 23 ||
BRP212.024.1 vahninā cākṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ |
BRP212.024.2 yudhyataḥ saha gopālair arjunasyābhavat kṣayaḥ || 24 ||
BRP212.025.1 acintayat tu kaunteyaḥ kṛṣṇasyaiva hi tad balam |
BRP212.025.2 yan mayā śarasaṅghātaiḥ sabalā bhūbhṛto jitāḥ || 25 ||
BRP212.026.1 miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ |
BRP212.026.2 apākṛṣyanta cābhīraiḥ kāmāc cānyāḥ pravavrajuḥ || 26 ||
BRP212.027.1 tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanañjayaḥ |
BRP212.027.2 jaghāna dasyūṃs te cāsya prahārāñ jahasur dvijāḥ || 27 ||
BRP212.028.1 paśyatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ |
BRP212.028.2 jagmur ādāya te mlecchāḥ samantān munisattamāḥ || 28 ||
BRP212.029.1 tataḥ sa duḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan |
BRP212.029.2 aho bhagavatā tena mukto 'smīti ruroda vai || 29 ||