642
BRP213.047.1 taṃ vai svayambhūr bhagavān svayam āgamya bho dvijāḥ |
BRP213.047.2 vimānenārkavarṇena haṃsayuktena bhāsvatā || 47 ||
BRP213.048.1 ādityair vasubhiḥ sārdhaṃ marudbhir daivatais tathā |
BRP213.048.2 rudrair viśvasahāyaiś ca yakṣarākṣasakinnaraiḥ || 48 ||
BRP213.049.1 diśābhiḥ pradiśābhiś ca nadībhiḥ sāgarais tathā |
BRP213.049.2 nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ || 49 ||
BRP213.050.1 devarṣibhis tapovṛddhaiḥ siddhair vidvadbhir eva ca |
BRP213.050.2 rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ || 50 ||
BRP213.051.1 carācaraguruḥ śrīmān vṛtaḥ sarvaiḥ surais tathā |
BRP213.051.2 brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt || 51 ||

brahmovāca:

BRP213.052.1 prīto 'smi tava bhaktasya tapasānena suvrata |
BRP213.052.2 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi || 52 ||

hiraṇyakaśipur uvāca:

BRP213.053.1 na devāsuragandharvā na yakṣoragarākṣasāḥ |
BRP213.053.2 ṛṣayo vātha māṃ śāpaiḥ kruddhā lokapitāmaha || 53 ||
BRP213.054.1 śapeyus tapasā yuktā vara eṣa vṛto mayā |
BRP213.054.2 na śastreṇa na vāstreṇa giriṇā pādapena vā || 54 ||
BRP213.055.1 na śuṣkeṇa na cārdreṇa na caivordhvaṃ na cāpy adhaḥ |
BRP213.055.2 pāṇiprahāreṇaikena sabhṛtyabalavāhanam || 55 ||
BRP213.056.1 yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati |
BRP213.056.2 bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ || 56 ||
BRP213.057.1 salilaṃ cāntarikṣaṃ ca ākāśaṃ caiva sarvaśaḥ |
BRP213.057.2 ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ |
BRP213.057.3 dhanadaś ca dhanādhyakṣo yakṣaḥ kimpuruṣādhipaḥ || 57 ||

brahmovāca:

BRP213.058.1 ete divyā varās tāta mayā dattās tavādbhutāḥ |
BRP213.058.2 sarvān kāmān imāṃs tāta prāpsyasi tvaṃ na saṃśayaḥ || 58 ||

vyāsa uvāca:

BRP213.059.1 evam uktvā tu bhagavāñ jagāmāśu pitāmahaḥ |
BRP213.059.2 vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam || 59 ||
BRP213.060.1 tato devāś ca nāgāś ca gandharvā munayas tathā |
BRP213.060.2 varapradānaṃ śrutvaiva pitāmaham upasthitāḥ || 60 ||

devā ūcuḥ:

BRP213.061.1 vareṇānena bhagavan bādhiṣyati sa no 'suraḥ |
BRP213.061.2 tat prasīdāśu bhagavan vadho 'py asya vicintyatām || 61 ||
BRP213.062.1 bhagavan sarvabhūtānāṃ svayambhūr ādikṛt prabhuḥ |
BRP213.062.2 sraṣṭā ca havyakavyānām avyaktaṃ prakṛtir dhruvam || 62 ||

vyāsa uvāca:

BRP213.063.1 tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ |
BRP213.063.2 provāca bhagavān vākyaṃ sarvadevagaṇāṃs tathā || 63 ||

brahmovāca:

BRP213.064.1 avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam |
BRP213.064.2 tapaso 'nte ca bhagavān vadhaṃ viṣṇuḥ kariṣyati || 64 ||