640
BRP213.009.1 karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibho |
BRP213.009.2 yā vāsya prakṛtir brahmaṃs tāś cākhyātuṃ tvam arhasi || 9 ||

vyāsa uvāca:

BRP213.010.1 praśnabhāro mahān eṣa bhavadbhiḥ samudāhṛtaḥ |
BRP213.010.2 yathāśaktyā tu vakṣyāmi śrūyatāṃ vaiṣṇavaṃ yaśaḥ || 10 ||
BRP213.011.1 viṣṇoḥ prabhāvaśravaṇe diṣṭyā vo matir utthitā |
BRP213.011.2 tasmād viṣṇoḥ samastā vai śṛṇudhvaṃ yāḥ pravṛttayaḥ || 11 ||
BRP213.012.1 sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam |
BRP213.012.2 sahasraśirasaṃ devaṃ sahasrakaram avyayam || 12 ||
BRP213.013.1 sahasrajihvaṃ bhāsvantaṃ sahasramukuṭaṃ prabhum |
BRP213.013.2 sahasradaṃ sahasrādiṃ sahasrabhujam avyayam || 13 ||
BRP213.014.1 havanaṃ savanaṃ caiva hotāraṃ havyam eva ca |
BRP213.014.2 pātrāṇi ca pavitrāṇi vediṃ dīkṣāṃ samit sruvam || 14 ||
BRP213.015.1 sruksomasūryamuśalaṃ prokṣaṇīṃ dakṣiṇāyanam |
BRP213.015.2 adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ sadaḥ || 15 ||
BRP213.016.1 yūpaṃ cakraṃ dhruvāṃ darvīṃ carūṃś colūkhalāni ca |
BRP213.016.2 prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ ca paraṃ ca yat || 16 ||
BRP213.017.1 hrasvāṇy atipramāṇāni sthāvarāṇi carāṇi ca |
BRP213.017.2 prāyaścittāni vārghyaṃ ca sthaṇḍilāni kuśās tathā || 17 ||
BRP213.018.1 mantrayajñavahaṃ vahniṃ bhāgaṃ bhāgavahaṃ ca yat |
BRP213.018.2 agrāsinaṃ somabhujaṃ hutārciṣam udāyudham || 18 ||
BRP213.019.1 āhur vedavido viprā yaṃ yajñe śāśvataṃ prabhum |
BRP213.019.2 tasya viṣṇoḥ sureśasya śrīvatsāṅkasya dhīmataḥ || 19 ||
BRP213.020.1 prādurbhāvasahasrāṇi samatītāny anekaśaḥ |
BRP213.020.2 bhūyaś caiva bhaviṣyanti hy evam āha pitāmahaḥ || 20 ||
BRP213.021.1 yat pṛcchadhvaṃ mahābhāgā divyāṃ puṇyām imāṃ kathām |
BRP213.021.2 prādurbhāvāśritāṃ viṣṇoḥ sarvapāpaharāṃ śivām || 21 ||
BRP213.022.1 śṛṇudhvaṃ tāṃ mahābhāgās tadgatenāntarātmanā |
BRP213.022.2 pravakṣyāmy ānupūrvyeṇa yat pṛcchadhvaṃ mamānaghāḥ || 22 ||
BRP213.023.1 vāsudevasya māhātmyaṃ caritaṃ ca mahāmateḥ |
BRP213.023.2 hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca || 23 ||
BRP213.024.1 bahuśaḥ sarvabhūtātmā prādurbhavati vīryavān |
BRP213.024.2 prādurbhāvāṃś ca vakṣyāmi puṇyān divyān guṇānvitān || 24 ||
BRP213.025.1 supto yugasahasraṃ yaḥ prādurbhavati kāryataḥ |
BRP213.025.2 pūrṇe yugasahasre 'tha devadevo jagatpatiḥ || 25 ||
BRP213.026.1 brahmā ca kapilaś caiva tryambakas tridaśās tathā |
BRP213.026.2 devāḥ saptarṣayaś caiva nāgāś cāpsarasas tathā || 26 ||
BRP213.027.1 sanatkumāraś ca mahānubhāvo |
BRP213.027.2 manur mahātmā bhagavān prajākaraḥ |
BRP213.027.3 purāṇadevo 'tha purāṇi cakre |
BRP213.027.4 pradīptavaiśvānaratulyatejāḥ || 27 ||