647
BRP213.141.1 hutāśanārkāṃśutaḍidguṇābhaiḥ |
BRP213.141.2 prataptajāmbūnadacitrapuṅkhaiḥ |
BRP213.141.3 mahendravajrāśanitulyasārai |
BRP213.141.4 ripūn sa rāmaḥ samare nijaghne || 141 ||
BRP213.142.1 tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā |
BRP213.142.2 vadhārthaṃ devaśatrūṇāṃ durdharṣāṇāṃ surair api || 142 ||
BRP213.143.1 vartamāne makhe yena janakasya mahātmanaḥ |
BRP213.143.2 bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā purā || 143 ||
BRP213.144.1 etāni kṛtvā karmāṇi rāmo dharmabhṛtāṃ varaḥ |
BRP213.144.2 daśāśvamedhāñ jārūthyān ājahāra nirargalān || 144 ||
BRP213.145.1 nāśrūyantāśubhā vāco nākulaṃ māruto vavau |
BRP213.145.2 na vittaharaṇaṃ cāsīd rāme rājyaṃ praśāsati || 145 ||
BRP213.146.1 paridevanti vidhavā nānarthāś ca kadācana |
BRP213.146.2 sarvam āsīc chubhaṃ tatra rāme rājyaṃ praśāsati || 146 ||
BRP213.147.1 na prāṇināṃ bhayaṃ cāsīj jalāgnyanilaghātajam |
BRP213.147.2 na cāpi vṛddhā bālānāṃ pretakāryāṇi cakrire || 147 ||
BRP213.148.1 brahmacaryaparaṃ kṣatraṃ viśas tu kṣatriye ratāḥ |
BRP213.148.2 śūdrāś caiva hi varṇāṃs trīñ śuśrūṣanty anahaṅkṛtāḥ || 148 ||
BRP213.149.1 nāryo nātyacaran bhartṝn bhāryāṃ nātyacarat patiḥ |
BRP213.149.2 sarvam āsīj jagad dāntaṃ nirdasyur abhavan mahī || 149 ||
BRP213.150.1 rāma eko 'bhavad bhartā rāmaḥ pālayitābhavat |
BRP213.150.2 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ || 150 ||
BRP213.151.1 arogāḥ prāṇinaś cāsan rāme rājyaṃ praśāsati |
BRP213.151.2 devatānām ṛṣīṇāṃ ca manuṣyāṇāṃ ca sarvaśaḥ || 151 ||
BRP213.152.1 pṛthivyāṃ samavāyo 'bhūd rāme rājyaṃ praśāsati |
BRP213.152.2 gāthām apy atra gāyanti ye purāṇavido janāḥ || 152 ||
BRP213.153.1 rāme nibaddhatattvārthā māhātmyaṃ tasya dhīmataḥ |
BRP213.153.2 śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitaḥ || 153 ||
BRP213.154.1 ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ |
BRP213.154.2 daśa varṣasahasrāṇi rāmo rājyam akārayat || 154 ||
BRP213.155.1 ṛksāmayajuṣāṃ ghoṣo jyāghoṣaś ca mahātmanaḥ |
BRP213.155.2 avyucchinno 'bhavad rāṣṭre dīyatāṃ bhujyatām iti || 155 ||
BRP213.156.1 sattvavān guṇasampanno dīpyamānaḥ svatejasā |
BRP213.156.2 ati candraṃ ca sūryaṃ ca rāmo dāśarathir babhau || 156 ||
BRP213.157.1 īje kratuśataiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ |
BRP213.157.2 hitvāyodhyāṃ divaṃ yāto rāghavo hi mahābalaḥ || 157 ||
BRP213.158.1 evam eva mahābāhur ikṣvākukulanandanaḥ |
BRP213.158.2 rāvaṇaṃ sagaṇaṃ hatvā divam ācakrame vibhuḥ || 158 ||
BRP213.159.1 aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ |
BRP213.159.2 vikhyāto māthure kalpe sarvalokahitāya vai || 159 ||