641
BRP213.028.1 yo 'sau cārṇavamadhyastho naṣṭe sthāvarajaṅgame |
BRP213.028.2 naṣṭe devāsuranare pranaṣṭoragarākṣase || 28 ||
BRP213.029.1 yoddhukāmau durādharṣau tāv ubhau madhukaiṭabhau |
BRP213.029.2 hatau bhagavatā tena tayor dattvāmitaṃ varam || 29 ||
BRP213.030.1 purā kamalanābhasya svapataḥ sāgarāmbhasi |
BRP213.030.2 puṣkare tatra sambhūtā devāḥ sarṣigaṇās tathā || 30 ||
BRP213.031.1 eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ |
BRP213.031.2 purāṇaṃ kathyate yatra devaśrutisamāhitam || 31 ||
BRP213.032.1 vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ |
BRP213.032.2 yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ || 32 ||
BRP213.033.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ |
BRP213.033.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ || 33 ||
BRP213.034.1 ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ |
BRP213.034.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvaro mahān || 34 ||
BRP213.035.1 satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ |
BRP213.035.2 prāyaścittanakho ghoraḥ paśujānur mukhākṛtiḥ || 35 ||
BRP213.036.1 udgatāntro homaliṅgo bījauṣadhimahāphalaḥ |
BRP213.036.2 vādyantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ || 36 ||
BRP213.037.1 vediskandho havirgandho havyakavyātivegavān |
BRP213.037.2 prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ || 37 ||
BRP213.038.1 dakṣiṇāhṛdayo yogī mahāsattramayo mahān |
BRP213.038.2 upākarmāṣṭarucakaḥ pravargāvartabhūṣaṇaḥ || 38 ||
BRP213.039.1 nānācchandogatipatho guhyopaniṣadāsanaḥ |
BRP213.039.2 chāyāpatnīsahāyo 'sau maṇiśṛṅga ivotthitaḥ || 39 ||
BRP213.040.1 mahīṃ sāgaraparyantāṃ saśailavanakānanām |
BRP213.040.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ || 40 ||
BRP213.041.1 daṃṣṭrayā yaḥ samuddhṛtya lokānāṃ hitakāmyayā |
BRP213.041.2 sahasraśīrṣo lokādiś cakāra jagatīṃ punaḥ || 41 ||
BRP213.042.1 evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā |
BRP213.042.2 uddhṛtā pṛthivī devī sāgarāmbudharā purā || 42 ||
BRP213.043.1 vārāha eṣa kathito nārasiṃhas tato dvijāḥ |
BRP213.043.2 yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ || 43 ||
BRP213.044.1 purā kṛtayuge nāma surārir baladarpitaḥ |
BRP213.044.2 daityānām ādipuruṣaś cakāra sumahat tapaḥ || 44 ||
BRP213.045.1 daśa varṣasahasrāṇi śatāni daśa pañca ca |
BRP213.045.2 japopavāsaniratas tasthau maunavratasthitaḥ || 45 ||
BRP213.046.1 tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi |
BRP213.046.2 prīto 'bhavat tatas tasya tapasā niyamena ca || 46 ||